SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ इत्याद्यभिधाय पुनरपि षट् सहस्राणि युज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिभिः || १|| [ इत्यादि प्रतिपादयन्तीति । अनुयोगद्वारसूत्रम् [ सू० ५२६ - ५३३] - Jain Education International ] तदुक्तम् अनुपदेशत्वं चैकान्तक्षणभङ्गादिवादिनामहितेऽपि प्रवर्तकत्वात्, सर्वं क्षणिकमित्येतद् ज्ञात्वा को न प्रवर्तते ? | विषयादौ विपाको मे न भावीति विनिश्चयात् ॥ १॥ [ ] इत्यादि । यतश्चैवं ततो मिथ्यादर्शनम्, ततश्च मिथ्यादर्शनमिति कृत्वा नास्ति परसमयवक्तव्यतेति वर्तते । एवं साङ्ख्यादिसमयानामप्यनर्थत्वादियोजना स्वबुद्ध्या कार्येति। तस्मात् सर्वा स्वसमयवक्तव्यतैव, लोके प्रसिद्धानपि परसमयान् 10 स्यात्पदलाञ्छननिरपेक्षतया दुर्णयत्वादसत्त्वेनैते नया: प्रतिपद्यन्त इति भावः । स्यात्पदलाञ्छनसापेक्षतायां तु स्वसमयवक्तव्यतान्तर्भाव एव । प्रोक्तं च महामतिनानयास्तव स्यात्पदलाञ्छना इमे रसोपदिग्धा इव लोहधातव: । ५८४ भवन्त्यभिप्रेतगुणा यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ||१|| [बृहत्स्वयम्भू०] इत्यादि, सेयं वक्तव्यतेति निगमनम् । वक्तव्यता समाप्ता ॥ I [सू० ५२६] से किं तं अत्थाहिगारे ? अत्थाहिगारे- जो जस्स अज्झयणस्स अत्थाहिगारो । जहासावज्जजोगविरंती १ उक्तित्तण २ गुणवओ य पडिवत्ती ३ । खलियस्स निंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चेव ॥ १२३॥ तं अथाहिगारे | [सू० ५२७] से किं तं समोयारे ? समोयारे छव्विहे पण्णत्ते । तं०णामसमोयारे ठवणसमोयारे दव्वसमोयारे खेत्तसमोयारे कालसमोयारे भावसमोयारे । ९. 'देशित्वं खंमू० विना ॥ For Private & Personal Use Only 5 15 20 www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy