SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ४६८ अनुयोगद्वारसूत्रम् [ सू० ४२०] सभावो तेसिं वाइतव्वं । वणप्फतिकादियाणं इत्यादि कंठं । [हा० ४२०] पुढवि-आउ-तेउसुत्ता उवउज कंठा भाणियव्वा । वाउकाइयाणं भते ! इत्यादि । वाउकाइयाणं वेउब्विया बद्धेल्या असंखेजा, समए समए अवहीरमाणा पलिओवमस्स असंखेजतिभागमेत्तेणं कालेणं अवहीरंति, णो चेव णं अवहिता सिता, सूत्रम् । कहं पुण पलिओवमस्स असंखेजतिभागसमयमेत्ता 5 भवंति ? आयरिय आह- वाउकाइया चउब्विहा- सुहमा पज्जत्ता-ऽपज्जत्ता, बादरा वि य पज्जत्ता-ऽपज्जत्ता, तत्थ तिण्णि रासी पत्तेयं असंखेज्जलोगप्पमाणप्पदेसरासिप्पमाणमेत्ता, जे पुण बादरा पजत्ता ते पतरासंखेजतिभागमेत्ता, तत्थ ताव तिण्हं रासीणं वेउव्वियलद्धी चेव णत्थि, बादरपज्जत्ताणं पि असंखेजतिभागमेत्ताणं लद्धी अत्थि, जेसि पि लद्धी अत्थि तओ वि पलिओवमासंखेज्जभागसमयमेत्ता संपतं 10 पुच्छासमए वेउव्वियवत्तिणो । केई भणंति- सव्वे वेउब्विया वायंति, अवेउब्वियाण [चेट्ठा] चेव ण पवत्तइ त्ति, [तं ण जुज्जति] किं कारणं ?, जेण सव्वेसु चेव लोगादिसु चला वायवो विनंति, तम्हा अवेउव्विया वि वातंतीति घेत्तव्वं, सभावो तेसिं वाइयव्वं । वणप्फइकाइयाणमित्यादि कंठं । [हे० ४२०] पुढविकाइया णं भंते ! इत्यादि । औदारिकाणि बद्धानि मुक्तानि 15 चात्रौघिकौदारिकवद् वाच्यानि, केवलं यदौघिकबद्धानामसङ्ख्येयलोकप्रमाणत्वमुक्तं तदिह लघुतरासङ्ख्येयकेन द्रष्टव्यम्, तत्राप्कायादिशरीरैः सह सामान्येन चिन्तितत्वाद्,अत्र तु केवलपृथ्वीकायमात्रप्रस्तावादिति भावः । वैक्रिया-ऽऽहारकाणि बद्धानि अमीषां न सन्ति, मुक्तानि तु प्राग्वदेव मनुष्यादिभवेषु सम्भवन्ति, तानि तु मुक्तौघिकौदारिकवदभिधानीयानि । तैजस-कार्मणान्यत्रैवोक्तौदारिकवद् दृश्यानि । 20 एवमप्कायिक-तेजःकायिकेष्वपि सर्वं वाच्यम् । वायुषु तु वैक्रियकृतो विशेषः समस्ति, तदभिधानार्थमाह- वाउकाइयाणं भंते ! इत्यादि, इहापि सर्वं पृथिवीकायिकवद् वाच्यम्, नवरं वैक्रियाणि बद्धान्यमीषामसङ्ख्येयानि लभ्यन्ते, तानि च प्रतिसमयमपह्रियमाणानि क्षेत्रपल्योपमस्यासङ्ख्येयभागे यावन्तो नभःप्रदेशा भवन्ति १. तेउस्स उव० प्र० ॥ २. भवति प्र० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy