SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ १८ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अथ द्वितीयं परिशिष्टम् अनुयोगद्वारसूत्रान्तर्गतगाथानामकारादिक्रमः गाथा सूत्राङ्कादि । गाथा सूत्राङ्कादि अक्खरसमं पयसमं २६० गा.५० | एएसिं पल्लाणं..... ३७९गा.१०९ अग्गि १ पयावइ २ सोमे ३ २८६ गा.८९ / उत्तरार्धम् तं वावहारियस्स अद्धासागरो०] अज्झप्पस्साऽऽणयणं ५४६ गा.१२५ एएसिं पल्लाणं... ३९४गा.११३ अब्भस्स निम्मलत्तं ४५३ गा.११८/ [उत्तरार्धम् तं वावहारियस्स खेत्तसागरो०] अब्भुयतरमिह एत्तो २६२[४]गा.६९ | एएसिं पल्लाणं... ३९७गा.११४ अभिई २० सवण २१ धणिट्ठा २२ २८५गा.८८ [उत्तरार्धम् तं सुहुमस्स खेत्तसागरो०] अवणय गिण्ह य एत्तो २६१गा.६१ एएसिं पल्लाणं.... ३८१गा.११० असुइ-कुणव-दुईसण २६२[७]गा.७४ [उत्तरार्धम् तं सुहुमस्स अद्धासागरो०] असुइमलभरियनिज्झर २६२[७]गा.७५ एतेसिं पल्लाणं... ३७४गा.१०८ अह कुसुमसंभवे काले २६०[३]गा.२९/ [उत्तरार्धम् तं सुहुमस्स उद्धारसागरो०] अंकारंतं धनं २२६गा.२३ कत्तिय १ रोहिणि २ मिगसिर ३ २८५गा.८६ अंगुल विहत्थि रयणी ३३२गा.९५ कम्मे १ सिप्प २ सिलोए ३ ३०२गा.९२ अंति य इं ति य उ ति य २२६गा.२० / किं १३ कइविहं १४ आकारता माला २२६गा.२२ कस्स १५ कहिं १६ ६०४गा.१३४ आकारतो राया २२६गा.२१ किं लोइयकरणीओ २६२४६]गा.७३ आदिमउ आरभंता २६०[१०]गा.४५ कुरु-मंदर-आवासा १६९गा.१४ आभरण-वत्थ-गंधे १६९गा.१३ केसी गायति महुरं २६०[११]गा.५४ आवस्सगस्स एसो ७४गा.७ कोहे माणे माया ५३३गा.१२४ आवस्सयं अवस्सकरणिज्ज २९गा.२ गण काय निकाय खंध . ७२ गा.५ इजिताकारितै यैः ४४७गा.११७ | गब्भम्मि पुव्वकोडी ३८७[५]गा.११२ इच्छा १-मिच्छार-तहकारो ३ २०६२] गा.१६ | गंधारे गीतजुत्तिण्णा २६०[५]गा.३४ उत्तरमंदा रयणी २६०[८]गा.४० चउचलणपतिट्ठाणा २६०[४]गा.३१ उद्देसे १ निद्देसे य २ ६०४गा.१३३ | चंडाला मुट्ठिया मेता २६०[५]गा.३८ उर-कंठ-सिरविसुद्धं २६०[१०] गा.४९ / छ दोसे अट्ठ गुणे २६०[१०गा.४६ उरग-गिरि-जलण-सागर ५९९गा.१३१ जत्थ य जं जाणेज्जा ८गा.१ एए णव कव्वरसा २६२[१०]गा.८२ जस्स सामाणिओ अप्पा ५९९गा.१२७ एएसिं पल्लाणं... ३७२गा.१०७ | जह तुब्भे तह अम्हे ४९२[४]गा.१२१ [उत्तरार्धम् तं वावहारियस्स उद्धारसागरो०] |जह दीवा दीवसतं । ५५७गा.१२६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy