________________
१८
श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य
अथ द्वितीयं परिशिष्टम्
अनुयोगद्वारसूत्रान्तर्गतगाथानामकारादिक्रमः गाथा सूत्राङ्कादि । गाथा
सूत्राङ्कादि अक्खरसमं पयसमं २६० गा.५० | एएसिं पल्लाणं.....
३७९गा.१०९ अग्गि १ पयावइ २ सोमे ३ २८६ गा.८९ / उत्तरार्धम् तं वावहारियस्स अद्धासागरो०] अज्झप्पस्साऽऽणयणं ५४६ गा.१२५ एएसिं पल्लाणं...
३९४गा.११३ अब्भस्स निम्मलत्तं
४५३ गा.११८/ [उत्तरार्धम् तं वावहारियस्स खेत्तसागरो०] अब्भुयतरमिह एत्तो २६२[४]गा.६९ | एएसिं पल्लाणं...
३९७गा.११४ अभिई २० सवण २१ धणिट्ठा २२ २८५गा.८८
[उत्तरार्धम् तं सुहुमस्स खेत्तसागरो०] अवणय गिण्ह य एत्तो २६१गा.६१ एएसिं पल्लाणं....
३८१गा.११० असुइ-कुणव-दुईसण
२६२[७]गा.७४ [उत्तरार्धम् तं सुहुमस्स अद्धासागरो०] असुइमलभरियनिज्झर २६२[७]गा.७५ एतेसिं पल्लाणं...
३७४गा.१०८ अह कुसुमसंभवे काले २६०[३]गा.२९/ [उत्तरार्धम् तं सुहुमस्स उद्धारसागरो०] अंकारंतं धनं
२२६गा.२३ कत्तिय १ रोहिणि २ मिगसिर ३ २८५गा.८६ अंगुल विहत्थि रयणी
३३२गा.९५ कम्मे १ सिप्प २ सिलोए ३ ३०२गा.९२ अंति य इं ति य उ ति य २२६गा.२० / किं १३ कइविहं १४ आकारता माला २२६गा.२२ कस्स १५ कहिं १६
६०४गा.१३४ आकारतो राया २२६गा.२१ किं लोइयकरणीओ
२६२४६]गा.७३ आदिमउ आरभंता २६०[१०]गा.४५ कुरु-मंदर-आवासा
१६९गा.१४ आभरण-वत्थ-गंधे १६९गा.१३ केसी गायति महुरं
२६०[११]गा.५४ आवस्सगस्स एसो ७४गा.७ कोहे माणे माया
५३३गा.१२४ आवस्सयं अवस्सकरणिज्ज २९गा.२ गण काय निकाय खंध
. ७२ गा.५ इजिताकारितै यैः ४४७गा.११७ | गब्भम्मि पुव्वकोडी
३८७[५]गा.११२ इच्छा १-मिच्छार-तहकारो ३ २०६२] गा.१६ | गंधारे गीतजुत्तिण्णा
२६०[५]गा.३४ उत्तरमंदा रयणी २६०[८]गा.४० चउचलणपतिट्ठाणा
२६०[४]गा.३१ उद्देसे १ निद्देसे य २ ६०४गा.१३३ | चंडाला मुट्ठिया मेता
२६०[५]गा.३८ उर-कंठ-सिरविसुद्धं २६०[१०] गा.४९ / छ दोसे अट्ठ गुणे
२६०[१०गा.४६ उरग-गिरि-जलण-सागर ५९९गा.१३१ जत्थ य जं जाणेज्जा
८गा.१ एए णव कव्वरसा
२६२[१०]गा.८२ जस्स सामाणिओ अप्पा ५९९गा.१२७ एएसिं पल्लाणं...
३७२गा.१०७ | जह तुब्भे तह अम्हे ४९२[४]गा.१२१ [उत्तरार्धम् तं वावहारियस्स उद्धारसागरो०] |जह दीवा दीवसतं ।
५५७गा.१२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org