SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० ४२४] ४८८ शरीराण्युक्तानि, मुक्तानि त्वोघवद् वाच्यानि। अथ वैक्रियाण्याह- केवइया वेउब्वियसरीरा इत्यादि, वैक्रियाण्यमीषां सङ्ख्येयान्येव बद्धानि प्राप्यन्ते गर्भजेषु, तत्रापि वैक्रियलब्धिमत्सु, तत्रापि पृच्छासमये कियत्स्वेव तेषु तद्बन्धसम्भवादिति, तानि च प्रतिसमयमेकैकशोऽपह्रियमाणानि सङ्ख्येयेन कालेनापह्रियन्ते, मुक्तान्योघवद्वाच्यानि । आहारकाणि तु बद्धानि 5 मुक्तानि च यथौघिकानि तथैव । तैजस-कार्मणानि तु यथैषामेवौदारिकाणि । [सू० ४२४] [१] वाणमंतराणं ओरालियसरीरा जहा नेरइयाणं । .. [२] वाणमंतराणं भंते ! केवइया वेउव्वियसरीरा पन्नत्ता ? गो० ! दुविहा पं० । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा, असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति 10 कालतो, खेत्तओ असंखेजाओ सेढीओ पयरस्स असंखेजइभागो, तासि णं सेढीणं विक्खंभसूई, संखेजजोयणसयवग्गपलिभागो पतरस्स । मुक्केल्लया जहा ओहिया ओरालियाणं । [३] , आहारगसरीरा दुविहा वि जहा असुरकुमाराणं । “ [४] वाणमंतराणं भंते ! केवइया तेयग-कम्मगसरीरा पं० ? गो० ! 15 जहा एएसिं चेव वेउव्वियसरीरा तहा तेयग-कम्मगसरीरा विभाणियव्वा। [चू० ४२४] वाणमंतर इत्यादि । वाणमंतरवेउव्विया असंखेज्जा असंखेज्जाहिं ओसप्पिणिउस्सप्पिणीहि अवहीरंति तहेव, खेत्ततो असंखेज्जा सेढीतो तहेव, विसेसो तासि णं सेढीणं विक्खंभसूयी, किम् ?, वक्तव्यमि(व्ये)ति वाक्यशेष:, कण्ठ्या, नोक्ता । किं कारणं ? पंचिंदियतिरियोरालियसिद्धत्तणातो, जम्हा महाडंडए 20 पंचिंदियतिरियणपुंसएहितो असंखेज्जगुणहीणा वाणमंतरा पढिज्जति, एवं विष्कंभसूयी वि तेसिं तेहिंतो असंखेज्जगुणहीणा चेव भाणितव्वा । इदाणिं पलिभागोसंखेज्जजोयणसतवग्गपलिभागो पतरस्स, जं भणियं संखेज्जजोयणसतवग्गमेत्ते *. वक्तव्येति इति हारिभत्र्यां वृत्तौ पाठः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy