SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ४१७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविरलिपति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् सू० ३८१] से किं तं सुहुमे अद्धापलिओवमे ? अद्धापलिओवमे से जहानामते पल्ले सिया जोयणं आयाम-विक्खंभेणं, जोयणं उड़े उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले एगाहिय-बेहियतेहिय जाव भरिए वालग्गकोडीणं । तत्थ णं एगमेगे वालग्गे असंखेजाइं 5 खंडाई कजति । ते णं वालग्गा दिट्ठीओगाहणाओ असंखेजतिभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेजगुणा । ते णं वालग्गा णो अग्गी डहेजा, नो वाऊ हरेज्जा, नो कुच्छेज्जा, नो पलिविद्धंसेजा, नो पूइत्ताए हव्वमागच्छेज्जा । ततो णं वाससते वाससते गते एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे निट्ठिए 10 भवति । सेतं सुहमे अद्धापलिओवमे । एएसिं पल्लाणं कोडाकोडी हवेज दसगुणिया । तं सुहुमस्स अद्धासागरोवमस्स एगस्स भवे परीमाणं ॥११०॥ [सू० ३८२] एएहिं सुहुमेहिं अद्धापलिओवम-सागरोवमेहिं किं पओयणं ? एतेहिं सुहुमेहिं अद्धापलिओवम-सागरोवमेहिं रतिय15 तिरियजोणिय-मणूस-देवाणं आउयाइं मविजंति । [सू० ३८३] [१] णेरइयाणं भंते ! केवतियं कालं ठिती पण्णता? गो० ! जहन्नेणं दसवाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई। [२] रयणप्पभापुढविणेरइयाणं भंते ! केवतियं कालं ठिती पं०? गो० ! जहन्नेणं दसवाससहस्साई उक्कोसेणं एक्कं सागरोवमं, 20 अपजत्तगरयणप्पभापुढविणेरइयाणं भंते ! केवतिकालं ठिती पं० ? गो०! जहन्नेणं अंतोमुहुत्तं उक्को० अंतो०, पजत्तग जाव जह० दसवाससहस्साई अंतोमुहुत्तूणाई, उक्कोसेणं सागरोवमं अंतोमुहुत्तूणं । ३ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy