SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० ३६८-४०४] ४१६ [सू० ३७५] एएहिं सुहुमेहिं उद्धारपलिओवम - सागरोवमेहिं किं पओयणं ? एतेहिं सुहुमेहिं उद्धारपलिओवम-सागरोवमेहिं दीव-समुद्दाणं उद्धारे घेप्पति । २४ [सू० ३७६ ] केवतिया णं भंते ! दीव-समुद्दा उद्धारेणं पन्नत्ता ? गो० ! जावइया णं अड्डाइज्जाणं उद्धारसागरोवमाणं उद्धारसमया 5 एवतिया णं दीव - समुद्दा उद्धारेणं पण्णत्ता । सेतं सुहुमे उद्धारपलिओवमे । सेतं उद्धारपलिओवमे । [सू० ३७७] से किं तं अद्धापलिओवमे ? अद्धापलिओवमे दुविहे पण्णत्ते । जहा - सुहुमे य वावहारिए य । २६ [सू० ३७८] तत्थ णं जे से सहमे से ठप्पे । २७ २८ [सू० ३७९] तत्थ णं जे से वावहारिए से जहानामए पल्ले सिया जोयणं आयाम - विक्खंभेणं, जोयणं उडुं उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहिय - बेहिय तेहिया जाव भरिये वालग्गकोडीणं । ते णं वालग्गा नो अग्गी डहेज्जा, नो वाऊ हरेज्जा, नो कुच्छेज्जा, नो पलिविद्धंसेज्जा, नो पूड़त्ताए हव्वमागच्छेज्जा । ततो 15 णं वाससते वाससते गते एगमेगं वालग्गं अवहाय जावइएणं कालेणं I २९ ३१ से पल्ले खीणे नीरए निल्लेवे निट्ठिए भवति, सेत्तं वावहारिए अद्धापलिओवमे । एएसिं पल्लाणं कोडाकोडी हविज्ज दसगुणिया । ३३ तं वावहारियस्स अद्धासागरोवमस्स एगस्स भवे परीमाणं ।। १०९ ।। 20 [सू० ३८०] एएहिं वावहारिएहिं अद्धापलिओवम-सागरोवमेहिं किं पओयणं ? एएहिं जाव नत्थि किंचि प्पओयणं, केवलं तु पण्णवणा पण्णविज्जति । सेत्तं वावहारिए अद्धापलिओवमे । ३४ Jain Education International For Private & Personal Use Only 10 www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy