SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ४१८ अनुयोगद्वारसूत्रम् [ सू० ३६८-४०४] [३] सक्करपभापुढविणेरइयाणं भंते ! केवतिकालं ठिती पं० ? गो० ! जहन्नेणं सागरोवमं उक्कोसेणं तिण्णि सागरोवमाइं । [४] एवं सेसपहासु वि पुच्छा भाणियव्वावालुयपभापुढविणेरइयाणं जह० तिण्णि सागरोवमाइं, उक्कोसेणं सत्त सागरोवमाई। पंकपभापुढविनेरइयाणं जह० सत्त सागरोवमाइं, उक्कोसेणं 5 दस सागरोवमाइं । धूमप्पभापुढविनेरइयाणं जह० दस सागरोवमाइं, उक्कोसेणं सत्तरस सागरोवमाइं। तमपुढविनेरइयाणं भंते ! केवतिकालं ठिती पन्नत्ता ? गो० ! जहन्नेणं सत्तरस सागरोवमा, उक्कोसेणं बावीसं सागरोवमाई। तमतमापुढविनेरइयाणं भते ! केवतिकालं ठिती पन्नत्ता? गो० ! जहन्नेणं बावीसं सागरोवमा, उक्कोसेणं तेत्तीसं सागरोवमाइं। 10 सू० ३८४] [१] असुरकुमाराणं भंते ! देवाणं केवतिकालं ठिती पं० ? गो० ! जहन्नेणं दस वाससहस्साई, उक्कोसेणं सातिरेगं सागरोवमं। असुरकुमारीणं भंते ! देवीणं केवतिकालं ठिती पं० ? गो० ! जहन्नेणं दसवाससहस्साइं, उक्कोसेणं अद्धपंचमाइं पलिओवमाइं। [२] नागकुमाराणं जाव गो० ! जहन्नेणं दस वाससहस्साइं, उक्कोसेणं 15 देसूणाई दोण्णि पलिओवमाइं। नागकुमारीणं जाव गो० ! जहन्नेणं दस वाससहस्साई, उक्कोसेणं देसूणं पलिओवमं । [३] एवं जहा णागकुमाराणं देवाणं देवीण य तहा जाव थणियकुमाराणं देवाणं देवीण य भाणियव्वं । [सू० ३८५] [१] पुढवीकाइयाणं भंते ! केवतिकालं ठिती पन्नत्ता? 20 गो० ! जहन्नेणं अंतोमुत्तं, उक्कोसेणं बावीसं वाससहस्सा । सुहुमपुढविकाइयाणं ओहियाणं अपजत्तयाणं पजत्तयाण य तिण्ह वि ४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy