SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ४३१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् एगो पलिभागो पलियं भण्णति, तेण उवमा पलिओवमं । सागरो इव जं महाप्रमाणं तं सागरोवमं । वालग्गाणं वालखंडाण वा उद्धारत्तणतो उद्धारपलितं भण्णति। अद्धा इति काल:, सो य परिमाणतो वाससयं, वालग्गाणं खंडाण वा वाससतस्सुद्धरणतो अद्धापलितोवमं भण्णति । अहवा अद्धा इति आउअद्धा, सा इमातो णेरइयादियाण 5 आणिज्जति, अतो अद्धापलितोवमं । अणुसमयं खेत्तपल्लपदेसावहारत्तणतो खेत्तपलितोवमं । से किं तं उद्धारपलितोवमे इत्यादि । वालग्गाण सुहुमखंडकरणत्तणतो सुहुमं । बादरवालग्गववहारत्तणतो वावहारियं, ववहारमेत्तत्तणतो वा वावहारियं तेण प्रयोजनमित्यर्थः । से ठप्पे त्ति चिट्ठतु ता, पच्छा परूवेस्सं । 10 परिक्खेवेणं तिण्णि जोयणा सतिभागा । सम्मढे त्ति कण्णसमं भरितं । सन्निचिते ति अतीव संचप्पणाए घनं चिता इत्यर्थः । कुच्छेज्जेति णो कुहेज्जा, णिस्सारीभवेज्ज त्ति वुत्तं भवति, उदगेण वा णो कुहेज्जा। विस्ससापरिणामेण प्रकर्षण स्फुटनं पलिविद्धंसणं, णो प्रतिषेधे । पूति दुग्गंधं, देहे त्ति वालाग्रस्याऽऽत्मभाव:, तं वालग्गं पूतिदेहित्वेन हव्वं भवे, एवं भणितप्पगारेहिं तं वालग्गं णो आगच्छेज्जा 15 इत्यर्थः । खीणे इत्यादि एगट्ठिया । अहवा थोवावसेसेसु वालग्गेसु वा खीणे त्ति भण्णति । तेसु वि उद्धितेसु णीरए भण्णति । सुहुमवालग्गावयवेसु वि उद्धितेसु णिल्लेवे भन्नति । एवं तिहिं वि पगारेहिं उद्धिते णिट्टिते भण्णति । एतं रसवतिदिटुंतसामत्थतो भावेयव्वं । . __ ते णं वालग्गा इत्यादि । ते वालग्गा असंखखंडीकता किंपमाणा भवंति ? 20 उच्यते, जत्थ पोग्गलदव्वे छउमत्थस्स विसुद्धा चक्खुदंसणदिट्ठी अवगाहति तस्स दव्वस्स असंखभागखंडीकतस्स असंखेज्जतिमखंडप्रमाणा भवंति । अहवा तेसिं वालग्गखंडाणं खेत्तोगाहणातो पमाणमाणिज्जति- सुहुमपणगजीवस्स जं सरीरोगाहणखेत्तं तं असंखेज्जगुणं जत्तियं भवति तत्तियखेते एगं वालग्गखंडं १. करणतो जे२ ॥ २. "रियं । ठप्पे, न प्रयोजनमित्यर्थः जे२ विना ॥ ३. भवति जे२ ॥ ४. एते जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy