SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० ३६८-४०४ ] ओगाहति एरिसा ते वालग्गखंडा पमाणेणं ति, बादरपुढविक्काइयपज्जत्तसरीप्रमाणा इत्यर्थः । उद्धारसमय त्ति प्रतिसमयवालग्गखंडुद्धरणेहिं पल्लोवममाणीतं, तेहि वि सागरोवमं, तेसु अड्ढातिज्जेसु जत्तिया उद्धारसमया तत्तिया सव्वग्गेण दुगुणाद्गुणपवित्थरा दीवोदहिणो भवंति । एत्थ चोदक आह- णणु वालग्गअसंखकतखंडप्रमाणा एव 5 दीवोदधिणो, जतो वालग्गखंडेहिं चेव समयप्पमाणमाणीतं, किं उद्धारसमयग्गहणं कतं ? । आचार्य आह-एगाहसंवड्ढितवालग्ग असंखखंडकतप्पमाणा सव्वे दुगादिया वालग्गा कायव्वा, ते पुण अणंतपदेसखंडा, अतो वालग्गखंडाण अविभागत्तणतो अनिश्चितं प्रमाणं भवति, समयाणं पुण अविभागत्तणतो निश्चितं प्रमाणम्, अतो समयग्रहणम्, अन्योन्यसिद्धिप्रदर्शनार्थं वा । ४३२ Jain Education International से किं तं अद्धापलितोवमे इत्यादि कंठं । णेरइयाणं भंते ! इत्यादि उववातप्रभृति आमरणादिभावेण अविच्छेदयो भवणं ट्ठिती । किञ्च, यद्यपि जीवेण कायादिजोगेण कम्मपोग्गलाणं गहियाणं णाणावरणादिसरूवेण य परिणामियाणं जं, अवत्थाणं सा ठिती, तहावि आयुकम्मपोग्गलाणुभवणं जीवणमिति काउं आउकम्मुदयतो जा ठिती सा इहं 15 अधिकता इति । अप्पज्जत्ता णेरइए इत्यादि, णारगा करणपज्जत्तीए अप्पज्जत्ता भाणियव्वा, ते य अंतमुहुत्तं भवंति, लद्धिं पडुच्च णियमा ते पज्जत्ता एव, अपज्जत्तकालो अंतमुहुत्तं, तं सव्वाउयातो अवणीयं सेसट्ठिती जा सा पज्जत्तकालो सर्वत्र भाणितव्वो । सव्वे णारग - देवा करणपज्जत्तीए अपज्जत्ता भाणितव्वा, जम्हा ते लद्धिं पडुच्च णियमा पज्जता । एवं गब्भवक्कंतियपंचिंदियतिरिय - मणुया य जे 20 असंखेज्जवासाउया ते वि करणपज्जत्तीए अपज्जत्ता दट्ठव्वा । सेसा जे तिरिय - - मणुया ते लद्धिं पडुच्च अपज्जत्ता य पज्जत्ता य भाणितव्वा । शेषमायुप्रमाणं सूत्रे स्फुटं तस्मादेवानुसरणीयमिति । से किं तं खेत्तपलितोवमे इत्यादि । वावहारियं खेत्तपलितोवमं कंठं । १. आउक्कंमासत (व ? ) तो जे२ ॥ For Private & Personal Use Only 10 www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy