SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० ३३९-३५७] ३८० तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं एक्कत्तीसं धणूई रयणी य । [४] वालुयपभापुढवीए णेरइयाणं भंते ! के महालिया सरीरोगाहणा पं० ? गो० ! दुविहा पण्णत्ता, तंजहा-भवधारणिज्जा य १, उत्तरवेउव्विया य २ । तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं 5 अंगुलस्स असंखेजतिभागं, उक्कोसेणं एकतीसं धणूइं रयणी य । तत्थ णंजा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेजतिभागं, उक्कोसेणं बासहिँ धणूई दो रयणीओ य । [५] एवं सव्वासिं पुढवीणं पुच्छा भाणियव्वा-पंकप्पभाए भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं बासर्व्हि 10 धणूइं दो रयणीओ य; उत्तरवेउव्विया जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं पणुवीसं धणुसयं । धूमप्पभाए भवधारणिजा जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं पणुवीसं धणुसयं; उत्तरवेउव्विया जहण्णेणं अंगुलस्स संखेजइभागं उक्कोसेणं अड्डाइजाई धणूसयाई । तमाए भवधारणिजा जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं अड्डाइजाई 15 धणूसयाई; उत्तरवेउव्विया जहण्णेणं अंगुलस्स संखेजइभागं, उक्कोसेणं पंच धणुसयाई। [६] तमतमापुढविनेरइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! दुविहा पन्नत्ता । तंजहा-भवधारणिज्जा य १, उत्तरवेउब्विया य २ । तत्थ णं जा सा भवधारणिजा सा जहण्णेणं 20 अंगुलस्स असंखेजइभागं, उक्कोसेणं पंच धणूसयाई। तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं धणुसहस्सं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy