________________
३८१ आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम्
३३
[सू० ३४८] [१] असुरकुमाराणं भंते! केमहालिया सरीरोगाहणा पण्णत्ता ? गोतमा ! दुविहा पण्णत्ता । तं भवधारणिज्जा य १, उत्तरवेउव्विया य २ । तत्थ णं जा सा भवधारणिजा सा जहन्त्रेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्त रयणीओ । तत्थ णं जा सा उत्तरवेउव्विया 5 सा जहन्त्रेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं जोयणसतसहस्सं । [२] एवं असुरकुमारगमेणं जाव थणितकुमाराणं ताव भाणियव्वं । [सू० ३४९] [१] पुढविकाइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेण वि अंगुलस्स असंखेज्जतिभागं । एवं सुहुमाणं ओहियाणं अपज्जत्तयाणं 10 पज्जत्तयाणं, बादराणं ओहियाणं अपजत्तयाणं पज्जत्तयाणं च भाणियव्वं । एवं जाव बादरवाउक्काइयाणं अपज्जत्तयाणं पज्जत्तयाणं भाणियव्वं ।
३४
[२] वणस्सइकाइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गो० ! जहन्त्रेणं अंगुलस्स असंखेजड़भागं, उक्कोसेणं सातिरेगं 15 जोयणसहस्सं । सुहुमवणस्सइकाइयाणं ओहियाणं १ अपजत्तयाणं २ पज्जत्तगाणं ३ तिह वि जहन्त्रेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेण वि अंगुलस्स असंखेज्जतिभागं । बादरवणस्सतिकाइयाणं जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं सातिरेगं जोयणसहस्सं; अपज्जत्तयाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेण वि अंगुलस्स 20 असंखेज्जड़भागं; पज्जत्तयाणं जहनेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सातिरेगं जोयणसहस्सं ।
३५
[सू० ३५०] [१] एवं बेइंदियाईणं पुच्छा भाणियव्वा बेइंदियाणं पुच्छा, गो० ! जहन्त्रेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं बारस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org