SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ३७९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् विहत्थी, चउवीसं अंगुलाई रयणी, अडयालीसं अंगुलाई कुच्छी, छन्नउती अंगुलाई से एगे दंडे इ वा धणू इ वा जुगे इ वा नालिया इ वा अक्खे इ वा मुसले इ वा, एएणं धणुप्पमाणेणं दो धणुसहस्साइं गाउयं, चत्तारि गाउयाई जोयणं । 5 [सू० ३४६] एएणं उस्सेहंगुलेणं किं पओयणं? एएणं उस्सेहंगुलेणं णेरइय-तिरिक्खजोणिय-मणूस-देवाणं सरीरोगाहणाओ मविजंति । [सू० ३४७] [१] जेरइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता? गोतमा ! दुविहा पण्णत्ता । तंजहा-भवधारणिज्जा य १, उत्तरवेउब्विया य २ । तत्थ णं जा सा भवधारणिजा सा जहण्णेणं 10 अंगुलस्स असंखेजतिभागं, उक्कोसेणं पंच धणूसयाई। तत्थ णं जा सा उत्तरवेउव्विया सा जहण्णेणं अंगुलस्स संखेजइभागं, उक्कोसेणं धणुसहस्सं । [२] रयणप्पभापुढवीए नेरइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता । गोयमा ! दुविहा पण्णत्ता । तंजहा-भवधारणिजा य १, 15 उत्तरवेउव्विया य २ । तत्थ णं जा सा भवधारणिजा सा जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं सत्त धणूइं तिण्णि रयणीओ छच्च अंगुलाई। तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं पण्णरस धणूई अड्डाइजाओ रयणीओ य ।। [३] सक्करप्पभापुढविणेरइयाणं भंते ! केमहालिया सरीरोगाहणा 20 पण्णत्ता ? गो० ! दुविहा पण्णत्ता । तंजहा-भवधारणिज्जा य १, उत्तरवेउव्विया य २। तत्थ णंजा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं पण्णरस धणूई अड्डाइज्जाओ रयणीओ य। ३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy