SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ १७७ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रव्याकरणम् वसिष्ठगोतमेभ्यश्च ७। यतोऽपैति भयमादत्ते वा तदपादानम् ८। ईप्सितं च रक्षार्थानाम् ९। यस्मै दित्सा रोचते धारयते वा तत् सम्प्रदानम् १०। य आधारस्तदधिकरणम् ११। येन क्रियते तत् करणम् १२। यत् क्रियते तत् कर्म १३॥ यः करोति स कर्ता १४। कारयति यः स हेतुश्च १५। तेषां परमुभयप्राप्तौ १६। प्रथमा विभक्तिर्लिङ्गार्थवचने १७। आमन्त्रणे च १८। शेषाः कर्मकरणसम्प्रदानापादानस्वाम्याद्यधिकरणेषु १९। पर्यपाङ्योगे पञ्चमी २०। दिगितरर्तेऽन्यैश्च २१। द्वितीयैनेन २२। कर्मप्रवचनीयैश्च २३। गत्यर्थकर्मणि द्वितीयोचतुझे चेष्टायामनध्वनि २४। मन्यकर्मणि चानादरेऽप्राणिनि २५। नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगे चतुर्थी २६। तादर्थ्ये २७। तुमर्थाच्च भाववाचिन: २८। तृतीया सहयोगे २९। हेत्वर्थे ३०। कुत्सितेऽङ्गे ३१॥ विशेषणे ३२॥ कर्तरि च ३३। कालभावयोः सप्तमी ३४। स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः षष्ठी च ३५। निर्धारणे च ३६। षष्ठी हेतुप्रयोगे ३७। स्मृत्यर्थकर्मणि ३८ करोतेः प्रतियत्ने ३९। हिंसार्थानामज्वरेः ४० कर्तृकर्मणोः कृति नित्यम् ४१। न निष्ठादिषु ४२। षडो णो ने ४३। मनोरनुस्वारो घुटि ४४। वर्गे वर्गान्तः ४५। तवर्गश्चटवर्गयोगे चटव! ४६। नामिकरपरः प्रत्ययविकारागमस्थः सिः षं नुविसर्जनीयषान्तरोऽपि ४७। रघुवर्णेभ्यो नो णमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि ४८। स्त्रियामादा ४९। नदाद्यन्व्वाह्वयन्स्यन्तृसखिनान्तेभ्य ई ५०। ईकारे स्त्रीकृतेऽलोप्यः ५१। स्वरो ह्रस्वो नपुंसके ५२। इति नाम्नि सूत्रतः चतुर्थः पादः समाप्तः । पञ्चमः पादः [धनधान्यप्रयोगेषु विद्यासंग्रहणेषु च । आहारे व्यवहारे च त्यक्तलजः सदा भवेत् ॥] नाम्नां समासो युक्तार्थः १। तत्स्था लोप्या विभक्तयः २। प्रकृतिश्च स्वरान्तस्य ३। व्यञ्जनान्तस्य यत्सुभोः ४॥१॥ पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः ५। संख्यापूर्वो द्विगुरिति ज्ञेयः ६। तत्पुरुषावुभौ ७॥२॥ विभक्तयो द्वितीयाद्या नाम्ना परपदेन तु । समस्यन्ते समासो हि ज्ञेयस्तत्पुरुषः स च ८॥३॥ स्यातां यदि पदे द्वे तु यदि वा स्युर्बहून्यपि । तान्यन्यस्य पदस्यार्थे बहुव्रीहिः ९। विदिक् तथा १०॥४॥ द्वन्द्वः समुच्चयो नाम्नोर्बहूनां वापि यो भवेत् ११॥ अल्पस्वरतरं तत्र पूर्वम् १२। यच्चार्चितं द्वयोः १३॥५॥ पूर्वं वाच्यं भवेद् यस्य सोऽव्ययीभाव इष्यते १४। स नपुंसकलिङ्गं स्यात् १५। द्वन्द्वैकत्वम् १६। तथा द्विगोः १७॥६॥ पुंवद् भाषितपुंस्कानूङपूरण्यादिषु स्त्रियाम् । तुल्याधिकरणे १८। संज्ञापूरणीकोपधास्तु न १९॥७॥ कर्मधारयसंज्ञे तु पुंवद्भावो विधीयते २०। आकारो महतः कार्यस्तुल्याधिकरणे पदे २१॥८॥ नस्य तत्पुरुषे लोप्यः २२। स्वरेऽक्षरविपर्यय: २३। कोः कत् २४। का त्वीषदर्थेऽक्षे २५। पुरुषे तु विभाषया २६॥९॥ याकारौ स्त्रीकृतौ ह्रस्वौ क्वचित् २७। ह्रस्वस्य दीर्घता २८। अनव्ययविसृष्टस्तु सकारं कपवर्गयोः २९॥१०॥ इति समाससूत्राणि समाप्तानि ॥ षष्ठः पादः [उद्यमे नास्ति दारिद्र्यं पठने नास्ति मूर्खता ।। मौनेन कलहो नास्ति नास्ति जागरतो भयम् ॥] वाणपत्ये १। ण्य गर्गादेः २। कुञ्जादेरायनण् स्मृतः ३। स्त्र्यत्र्यादेरेयण् ४। इणत: ५। बाह्वादेश्च विधीयते ६॥११॥ रागानक्षत्रयोगाच्च समूहात् साऽस्य देवता ॥ तद् वेत्त्यधीते तस्येदमेवमादेरणिष्यते ७॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy