SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रव्याकरणम् १७६ व्यञ्जने चैषां निः ३८। अनुषङ्गश्चाक्रुञ्चेत् ३९। पुंसोऽनशब्दलोपः ४०। चतुरो वाशब्दस्योत्वम् ४१। अनडुहश्च ४२। सौ नुः ४३। सम्बुद्धावुभयोर्हस्वः ४४। अदसः पदे मः ४५। अघुट्स्वरादौ सेट्कस्यापि वन्सेर्वशब्दस्योत्वम् ४६। श्वयुवमघोनां च ४७। वाहेशब्दस्यौ ४८। अन्चेरलोपः पूर्वस्य च दीर्घः ४९। तिर्यङ् तिरश्चिः ५०। उदङ् उदीचिः ५१। पात् पदं समासान्तः ५२। अवमसंयोगादनोऽलोपोऽलुप्तवच्च पूर्वविधौ ५३। ईङ्यो ५४। आ धातोरघुट्स्वरे ५५। ईदूतोरियुवौ स्वरे ५६। सुधीः ५७। भूरवर्षाभूरपुनर्भूः ५८। अनेकाक्षरयोस्त्वसंयोगाद् यवौ ५९। भ्रूर्धातुवत् ६०। स्त्री च ६१। वाम्शसोः ६२। भवतो वादेरुत्वं सम्बुद्धौ ६३॥ अव्ययसर्वनाम्न: स्वरादन्त्यात् पूर्वोऽक् कः ६४। के प्रत्यये स्त्रीकृताकारपरे पूर्वोऽकार इकारम् ६५। इति नाम्नि सूत्रतः द्वितीयः पादः समाप्तः ।। तृतीयः पादः येषां न विद्या न तपो न दानं न वापि शीलं न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यस्-पेण मृगाश्चरन्ति ॥] - युष्मदस्मदोः पदं पदात् षष्ठीचतुर्थीद्वितीयासु वस्नसौ ११ वां नौ द्वित्वे २। त्वन्मदोरेकत्वे ते मे त्वा मा तु द्वितीयायाम् ३। न पादादौ ४। चादियोगे च ५। एषां विभक्तावन्तलोपः ६। युवावौ द्विवाचिषु ७ अमौ चाम् ८। आन् शस् ९। त्वमहं सौ सविभक्त्योः १०। यूयं वयं जसि ११। तुभ्यम् मह्यं यि १२॥ तव मम ङसि १३। अत् पञ्चम्यद्वित्वे १४। भ्यसभ्यम् १५। सामाकम् १६॥ एत्वमस्थानिनि १७। आत्वं व्यञ्जनादौ १८। रैः १९। अष्टनः सर्वास २० औ तस्माज्जसशसोः २१४ अर्वन्नर्वन्तिरसावनब २२। सौ च मघवान् मघवा वा २३। जरा जरः स्वरे वा २४। त्रिचतुरोः स्त्रियां तिसृ चतसृ विभक्तौ २५। तौ र स्वरे २६। न नामि दीर्घम् २७। न वा २८। त्यदादीनामविभक्तौ २९। किम् कः ३०। दोऽद्वेर्मः ३१। सौ सः ३२॥ तस्य च ३३। इदमियमयम्'सिं ३४। अद् व्यञ्जनेऽनक् ३५। टौसोरनः ३६। एतस्य चान्वादेशे द्वितीयायां चैन: ३७। तस्माद् भिस् भिर् ३८। अदसश्च ३९। सावौ सिलोपश्च ४०। उत्वं मात् ४१। एद् बहुत्वे त्वी ४२। अपां भेदः ४३। विरामव्यञ्जनादिष्वनडुन्नहिवन्सीनां च ४४। म्रसिध्वसोश्च ४५। हशषछान्तेजादीनां डः ४६। दादेहस्य गः ४७ । चवर्गदृगादीनां च ४८ । मुहादीनां वा ४९ । हचतुर्थान्तस्य धातोस्तृतीयादेरादिचतुर्थत्वमकृतवत् ५० । सजुषाशिषो र: ५१। इरुरोरीरूरौ ५२। अह्नः सः ५३। संयोगान्तस्य लोपः ५४। संयोगादेघुट: ५५। लिङ्गान्तनकारस्य ५६। न संबुद्धौ ५७। न संयोगान्तावलुप्तवच्च पूर्वविधौ ५८। इसुस्दोषां घोषवति र: ५९। घुटां तृतीयः ६०। अघोषे प्रथमः ६१। वा विरामे ६२। रेफसोर्विसर्जनीयः ६३। विरामव्यञ्जनादावुक्तं नपुंसकात् स्यमोर्लोपेऽपि ६४। इति नाम्नि सूत्रतः तृतीयः पादः समाप्तः ॥ चतुर्थः पादः कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेश: सविद्यानां कः परः प्रियवादिनाम् ॥] अव्ययीभावादकारान्ताद् विभक्तीनाममपञ्चम्याः ११ वा तृतीयासप्तम्योः २। अन्यस्माल्लुक् ३। अव्ययाच्च ४। रूढानां बहुत्वेऽस्त्रियामपत्यप्रत्ययस्य ५। गर्गयस्कबिदादीनां च ६। भृग्वत्र्याङ्गिरसकुत्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy