SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ४५६ अनुयोगद्वारसूत्रम् [ सू० ४१६-४१७] तिण्णि वा, उक्कोसेणं सहस्सपुहत्तं । मुक्केल्लया जहा ओरालियसरीरस्स तहा भाणियव्वा । [चू० ४१५] केवइया णं भंते ! आहारग इत्यादि । आहारगबद्धाइं सिय अत्थि सिय णत्थि । किं कारणं ? जेणं तस्स अंतरं जहण्णेणं एक्कं समयं उक्कोसेणं छम्मासा तेणं ण होति वि कयायि, जइ होति जहण्णेणं एक्कं व दो व तिण्णि 5 व उक्कोसेणं सहस्सपुहत्तं । दोहितो आढत्तं पुहत्तसण्णा जाव णव । मुक्काई जधोरालियमुक्काई । [हा० ४१५] केवइया णं भंते ! आहारग इत्यादि, आहारगबद्धाई सिय अस्थि सिय णत्थि । किं कारणं ?, जेणं तस्स अंतरं जहण्णेणं एक्कं समयं, उक्कोसेणं छम्मासा, तेण ण होति वि कदाई, जदि होति जहण्णेणं एवं वा दो वा तिण्णि 10 वा, उक्कोसेण सहस्सपुहत्तं । दोहिंतो आढत्तं पुहत्तसण्णा जाव णव। मुक्काई जहोरालियमुक्काई । हे० ४१५] अथौघत एवाहारकाण्याह - केवइया णं भंते ! आहारगेत्यादि, एतानि बद्धानि चतुर्दशपूर्वविदो विहाय नापरस्य संभवन्ति, अन्तरं चैषां शास्त्रान्तरे जघन्यत: समयम् उत्कृष्टतस्तु षण्मासान् यावदभिहितम्, अत उक्तम्- बद्धानि 15 कदाचित् सन्ति, कदाचिन्न सन्ति, यदि भवन्ति तदा जघन्यत एकं द्वे त्रीणि वा, उत्कृष्टतस्तु सहस्रपृथक्त्वम्, द्विप्रभृत्या नवभ्य: समयप्रसिद्ध्या पृथक्त्वमुच्यते। मुक्तानि यथौदारिकाणि तथैव, नवरमनन्तकस्यानन्तभेदात्तदेवेह लघुतरं द्रष्टव्यम् ३। [सू० ४१६] केवतिया णं भंते ! तेयगसरीरा पण्णत्ता ? गोयमा! दुविहा पं० । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया 20 ते णं अणंता अणंताहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो अणंता लोगा, दव्वओ सिद्धेहिं अणंतगुणा सव्वजीवाणं अणंतभागूणा । तत्थ णं जे ते मुक्केल्लया ते णं अणंता अणंताहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो अणंता लोगा, *. समय उत्कृ जे१ खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy