SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ४५७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् दव्वओ सव्वजीवेहिं अणंतगुणा जीववग्गस्स अणंतभागो । [सू० ४१७] केवइया णं भंते ! कम्मयसरीरा पन्नत्ता ? गो० दुविहा पण्णत्ता । तंजहा- बद्धेल्लया य मुक्केल्लया य । जहा तेयगसरीरा तहा कम्मगसरीरा वि भाणियव्वा । 5 [चू० ४१६-४१७] केवतिया णं भंते ! तेयासरीरा पण्णत्ता ? इत्यादि। तेया बद्धाऽणंता अणंताहिं ओसप्पिणीहिं [उस्सप्पिणीहिं] कालपरिसंखाणं, खेत्ततो अणंता लोगा, दव्वतो सिद्धेहिं अणंतगुणा सव्वजीवाणं अणंतभागूणा । किं कारणमणंताई ? तस्सामीणमणन्तत्तणतो। आह-ओरालियाणं पि सामिणो अणंता। आयरिय आह-ओरालियसरीरमणंताणं एगं भवति साधारणत्तणतो, तेया-कम्माई पुण 10 पत्तेयं सव्वसरीरीणं, तेण तेया-कम्माई पडुच्च पत्तेयं चेव सव्वजीवा सरीरिणो, ताई च सव्वसंसारीणं ति काउं संसारी सिद्धेहिंतो अणंतगुणा होंति, सव्वजीवाणंतभागूणा। के पुण ते ? ते पुण संसारी सिद्धेहिं ऊणा, सिद्धा सव्वजीवाणं अणंतभागो, तेण ऊणा अणंतभागूणा भवंति। मुक्काइं अणंताई अणंताहिं ओसप्पिणि-उस्सप्पिणीहिं [कालतो], खेत्ततो अणंता० दो वि पूर्ववत् । दव्वतो सव्वजीवेहिं अणंतगुणा 15 जीववग्गस्स अणंतभागो । कहं सव्वजीवाणंतगुणा ?, जाति ताई तेया-कम्माई मुक्काई ताई तहेवाणंतभेदभिण्णाइं असंखेज्जकालावत्थायीणि जीवेहिंतो अणंतगुणाई भवंति । केण पुणाणतएण गुणाई ? तं चेव जीवाणंतयं तेणेव जीवाणंतएण गुणितं जीववग्गो भण्णति, एत्तियाइं होज्जा ? । आयरिय आह- एत्तियं ण पावति। किं कारणं ?, असंखेज्जकालावत्थाइत्तणतो तेसिं दव्वाणं । तो कित्तियाइं पुण होज्जा?, 20 जीववग्गस्स अणंतभागो। कहं पुण एतदेवं घेत्तव्वं ?। आयरिय आह- ठवणारासीहिं णिदरिसणं कीरति, सव्वजीवा दस सहस्साई बुद्धीए घेप्पंति, तेसिं वग्गो दस कोडीतो होंति, सरीरयाई पुण दस सतसहस्साई बुद्धीए अवधारिज्जंति, एवं किं जातं ?, सरीरयाई जीवेहितो सतगुणाई जाताई, जीववग्गस्स सतभागे संवुत्ताई, णिदरिसणमेत्तं, १. घेतव्वं जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy