SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ४५८ .. अनुयोगद्वारसूत्रम् [ सू० ४१६-४१७] इतरधा सब्भावतो एते तिण्णि वि रासी अणंता दट्ठव्वा । एवं कम्मयाइं पि, तस्स सहभावितणतो तत्तुल्लसंखाई भवंति । एवं ओहियाई पंच सरीराइं भणियाई। [हा० ४१६-४१७] केवइया णं भंते ! तेयासरीरा पण्णत्ता ? इत्यादि, तेया बद्धा अणंता, अणंताहिं ओसप्पिणीहिं० कालपरिसंखाणं, खेत्तओ अणंता लोगा, दव्वतो सिद्धेहिं अणंतगुणा सव्वजीवाणंतभागूणा । किं कारणं अणंताई ? 5 तस्सामीणं अणन्तत्तणतो । आह-ओरालियाणं पि सामिणो अणंता ? आयरिय आह ओरालियसरीरमणंताणं एगं भवति, साहारणत्तणओ, तेया-कम्माई पुण पत्तेयं सव्वसरीरीणं,तेण तेया-कम्माई पडुच्च पत्तेयं चेव सव्वजीवा सरीरिणो, ताई च सव्वसंसारीणं ति काउं संसारी सिद्धेहिंतोऽणन्तगुणा होंति, सव्वजीवाण अणन्तभागूणा । के पुण ते ? ते चेव संसारी सिद्धेहिं ऊणा, सिद्धा सव्वजीवाणं 10 अणंतभागो, तेण ऊणाऽणंतभागूणा भवंति । मुक्काइं अणंताई, अणंताहिं ओसप्पिणिउस्सप्पिणीहिं कालपरिसंखाणं, खेत्तओ अणंता० दो वि पूर्ववत् । दव्वतो सव्वजीवेहिं अणंतगुणा, जीववग्गस्स अणंतभागो, कहं सव्वजीवाणंतगुणा ?, जाई ताई तेया-कम्माइं मुक्काइं ताइं तहेव अणंतभेदभिण्णाई असंखेजकालावत्थादी(यी)णि जीवेहिंतोऽणंतगुणाई हवंति । केण पुण अणंतएण 15 गुणिताइं ? तं चेव जीवाणंतयं तेणेव जीवाणंतएण गुणियं जीववग्गो भण्णति, एत्तियाई होजा? आयरिय आह-एत्तियं ण पावति । किं कारणं ? असंखेजकालावत्थाइत्तणाओ तेसिं दव्वाणं । तो केत्तियाई पुण हवेजा ? जीववग्गस्स अणंतभागो, कहं पुण एतदेवं घेतव्वं ? आयरिय आह-ठवणारासीहिं णिदरिसणं कीरइ, सव्वजीवा दस सहस्साई बुद्धीए घेप्पंति, तेसिं वग्गो दस कोडीओ हवंति, सरीराइं पुण दस सयसहस्साई बुद्धीए 20 अवधारिजंति, एवं किं जातं ? सरीरयाई जीवेहिंतो सयगुणाइं जाताई, जीववग्गस्स सतभागे संवुत्ताई, णिदरिसणमेत्तं, इहरहा सब्भावतो एते तिण्णि वि रासी अणंता दट्ठव्वा । एवं कम्मयाइं पि, तस्स सहभावित्तणाओ तत्तुल्लसंखाइं भवंति । एवं ओहियाई पंच सरीराइं भणिताई। १. “त्तणातो जे२ ॥ २. 'इयाई भंते प्र० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy