SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ __ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि १०८ हा० ३७१ पं० ६ । “उस्सेहंगुलमेगं हवइ पमाणंगुलं सहस्सगुणं । उस्सेहंगुलदुगुणं वीरस्साऽऽयंगुलं होइ ॥१॥ एवं चायंगुलओ कहमट्ठसयं जिणो हवइ वीरो ? । उस्सेहंगुलमाणेण किह व सयमट्ठसटुं सो ? ॥२॥ दो सोलसुत्तरसया उस्सेहंगुलपमाणओ एवं । अहवाऽऽयंगुलमाणेण होइ चुलसीइमुव्विद्धो ॥३॥ भरहायंगुलमेगं जइ य पमाणंगुलं विनिद्दिष्टं । तो भरहो वीराओ पंचसयगुणो न संदेहो ॥४॥ तत्थ जं भणियं- उस्सेहंगुलं सहस्सगुणियं पमाणंगुलं हवइ तं भरहस्स आयंगुलं ति, तत्थिमं का(क)रणं- भरहो किर आयंगुलेण वीसुत्तरमंगुलसयं, उस्सेहंगुलेण पंच धणुसयाई, तत्थ जइ वीसुत्तरेणं पमाणंगुलसएणं १२० सपाएण धगुणा १-१ पंच धणुसयाणि ५०० लब्भामो तो एगेण किं लब्भामो ?, आगतं- सयाणि चत्तारि, एवं जमेगं पमाणंगुलं पमाणधणुं वा तमुस्सेहंगुलओ चउसयगुणं भवति सेढिगणिएणं, एअं चेव खेत्तगणिएणं सहस्सगुणं भवइ, कहं ?, पमाणेगुलं उस्सेहंगुलबाहल्लं अड्डाइजंगुलविक्खंभं चउसयायामं, तत्थायामो चउसओ अड्डाइज्जंगुलेण विक्खंभेण गुणिओ सहस्समुस्सेहंगुलं हवइ, एवं उस्सेहंगुलं सहस्सगुणियं पमाणंगुलं भवइ ॥ भगवं पि वद्धमाणो वीसुत्तरमंगुलसयमायंगुलेण अट्ठसठ्ठसय १६८ उस्सेहंगुलेणं, तत्थ जइ वीसुत्तरेणायंगुलसएणं अट्ठसटुं अंगुलसयं लब्भामो एगेणं किं लब्भामो ?, आगयं- एगमुस्सेहंगुलं दो अ आयंगुलपंचभागा, सवण्णिआ सत्त पंचभागा, एवं भगवओ वीरस्स जमायंगुलं तमुस्सेहंगुलेण सत्त पंचभागा, बिउणं च सुत्ते भणियं, एयं पुण खेत्तगणियं पडुच्च बिउणं, सेढिगणिएण सत्त पंचभागा, कहं ?, इहायंगुलेण पंचहत्थो भगवं, उस्सेहंगुलपमाणेण सत्तहत्थो, एवं जाइं भगवओ पंच आयंगुलाई ताई सत्त उस्सेहंगुलाणि, एवं हत्थादओ वि, तत्थ समणे भगवं महावीरे सत्तहत्थो, एवं जा चउरंसपंचगमायंगुलं बाहापडिबाहागुणं खेत्तगणिएणं पणवीसं रूवाइं, समचउरंससत्तगमुस्सेहंगुलं भगवओ बाहापडिबाहागुणं खेतगणिएणं एगूणपण्णं रूवाई ति काउं किंचूणबिगुणमुस्सेहंगुलाओ, उण्हीसाइसाहिअत्तणओ वा पण्णासं चेव रूवाइं ति काउं बिगुणं चेव भण्णति, अहवा समचउरंसपंचगस्स उस्सेहंगुलस्स पण्णासकरणीओ कण्णो, एस महावीरायंगुलस्स बाहा बाहाए गुणिया गणियं ति काउं पण्णासा करणीए गुणिया जायाई पणवीसं सयाई २५००, एएसिं मूलं पण्णासं रूवाणि महावीरस्सायंगुलखेत्तगणिअं, एयस्स उस्सेहंगुलखेत्तगणियाओ पणवीससयाओ बिगुणं २ । __इयाणि छेज्जणएणं पच्चक्खं दाइज्जइ, तत्थ ताव इमं समचउरंसं पंचसमुस्सेहंगुलं, इमं पुण समचउरंसं पण्णासकरणीयमायंगुलं भगवओ, ता इयाणि एयं चेव जहा उस्सेहंगुलकण्णाओ णिप्फज्जइ तमेवमालिहियत्ति, एवं जे उस्सेहंगुलप्पमाणंगुलाणं उस्सेहंगुलमहावीरायंगुलाण य विरोहाभिप्पाएणं पमाणविसंवायाइदोसा चोइआ ते परिहरिया भवंति १॥” इति आचार्यश्री जिनभद्रगणिक्षमाश्रमणविरचितायां विशेषणवत्याम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy