SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ५५३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् वि रतणप्पभपुढवीए पढमं रतणकंडं जोयणसहस्सावगाढं भेत्तूण बितिए वयरकंडे पतिट्ठिता हेट्ठा । इमा ठवणा- UUUU। एते ठविता । एगो गणणं ण उवेति, दुप्पभितिं संख त्ति काउं, तत्थ पढमे अणवट्टितपल्ले दो सरिसवा पक्खित्ता, एतं जहण्णयं संखेज्जयं । ततो एगुत्तरवड्डीए तिण्णि चतुरो पंच जाव सो पुण्णो, अण्णं सरिसवं 5 ण पडिच्छति त्ति ताहे असब्भावपट्ठवणं पडुच्च वुच्चति- तं को वि देवो दाणवो वा उक्खेत्तुं वामकरतले कातुं ते सरिसवे जंबुद्दीवादि एगं दीवे एगं समुद्दे पक्खिवेज्जा जाव णिट्ठिया ताहे सलागापल्ले एगो सिद्धत्थयो छूढो, सा सलागा। ततो जहिं दीवे समुद्दे वा सिद्धत्थया निहिता ततो सह तेण आरेण जे दीव-समुद्दा तेहिं सव्वेहिं तप्पमाणो पुणो अण्णो पल्लो आइज्जइ, सो वि सिद्धत्थयाणं भरितो, जम्मि णिद्वितो 10 ततो परतो दीव-समुद्देसु एक्केक्कं पक्खिवेज्जा जाव सो वि णिट्ठितो ततो सलागापल्ले बितियो सरिसवो छूढो । जत्थ वि णिट्टितो तेण सह आरिल्लेहिं दीव-समुद्देहिं पुणो अण्णो पल्लो आइज्जति, सो वि सरिसवाणं भरितो, ततो परतो एक्केक्कं दीवसमुद्देसु पक्खिवंतेणं फिट्ठवितो, ततो सलागापल्ले ततिया सलागा पक्खित्ता । एवं एतेणं अणवट्ठियपल्लकरणक्कमेणं सलागग्गहणं करेंतेण सलागापल्लो सलागाणं 15 भरितो, क्रमागत: अणवट्ठितो वि । ततो सलागापल्लो सलागं ण पडिच्छइ त्ति कातुं सो चेव उक्खित्तो, णिट्टितट्ठाणा परतो पुव्वक्कमेण पक्खित्तो णिद्वितो, ततो पडिसलागापल्ले पढमा पडिसलागा छूढा। ततो अणवट्ठितो उक्खित्तो णिट्टितट्ठाणा परतो पुव्वक्कमेण पक्खित्तो णिट्टितो य ततो सलागापल्ले सलागा पक्खित्ता । एवं अन्नमन्नेणं अणवट्टितेण आइर-णिक्किरं करेंतेण जाहे पुणो सलागापल्लो भरितो 20 अणवट्ठितो ये ताहे पुणो सलागापल्लो उक्खित्तो पक्खित्तो णिट्ठितो य पुव्वक्कमेण ताहे पडिसलागापल्ले बितिया पडिसलागा छूढा। एवं आइर-णिक्किरकरणेण जाहे तिन्नि वि पडिसलागा-सलागा-अणवट्ठियपल्ला य भरिता ताधे पडिसलागापल्लो १. णिट्टवेतो जे२ विना ॥ २. णिक्खित्तो जे२ विना ॥ ३. य ततो पुणो सलागापल्लो उक्त्तिो णिहितो य जे२ ॥ ४ पल्लो य जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy