SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ६२४ अनुयोगद्वारसूत्रम् [ सू० ६०६] पच्चुप्पन्नग्गाही उज्जुसुओ णयविही मुणेयव्वो ४ । इच्छइ विसेसियतरं पच्चुप्पण्णं णओ सद्दो ५ ॥१३८॥ वत्थूओ संकमणं होइ अवत्थु णये समभिरूढे ६ । वंजण-अत्थ-तदुभयं एवंभूओ विसेसेइ ७ ॥१३९॥ णायम्मि गिण्हियव्वे अगिण्हियव्वम्मि चेव अत्थम्मि । जइयव्वमेव इइ जो उवएसो सो नओ नाम ॥१४०॥ सव्वेसि पि नयाणं बहुविहवत्तव्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणढिओ साहू ॥१४१॥ सेतं नए। . ॥ अणुओगद्दाराई सम्मत्ताई ॥ , सोलस सयाणि चउरुत्तराणि गाहाण जाण सव्वग्गं । दुसहस्समणुटुभछंदवित्तपरिमाणओ भणियं ॥१४२॥ नगरमहादारा इवं कम्मदाराणुओगवरदारा । अक्खर-बिंदू-मत्ता लिहिया दुक्खक्खयहाए ॥१४३॥ 10 [चू० ६०६] से किं तं गये ? इत्यादि । णेगमादि सत्त मूलणया । तत्थ 15 णेगमो भणति- णेगेहिं० इत्यादि । गाम-[पएस-]वसहि-पत्थगदिट्ठन्तेहिं णेगमो भाणितव्वो। संगहो इमं भणति- संगहित० इत्यादि । मिम्मय-रयय-सुवण्ण-तंबय-महऽप्प-किण्हादिवण्णविसेसणविसिट्टेसु वि घडेसु एक्कं अविसिटुं घडभावं इच्छति, भूतेसु कंठे गुणं व । ववहारो इमो- वच्चईत्यादि । तीत-मणागत-वट्टमाणेसु सव्वावत्थासु ट्ठियं घडं इच्छति, लोगसंववहारपरत्तणतो ववहारस्स । इमो उजुसुत्तो -पच्चुप्पण्ण० इत्यादि । अतीतकालघडं अणुप्पण्णकालघडं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy