SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० ५२५] अहवा अणट्ठेत्यादि, जो जस्स जीवादिवत्थुणो अट्ठो ण भवति तं जम्हा परूवेंति तम्हा अणट्ठे, सर्वथा नास्त्यात्मेत्यादि । अहेतुजुत्तं जम्हा परूवेंति तम्हा अहेतू, नास्त्यात्मा अनुपलभ्यमानत्वादित्यादि । जम्हा अभूतभावं परूवेंति तम्हा असब्भावे, श्यामाकतन्दुलमात्र आत्मा इत्यादि । मग्गो त्ति सम्मण्णाण - दंसण- चरणा, तव्विवक्खो अण्णाणं अविरती मिच्छत्तं च, तस्स तम्मि वा तेण वा परूवणा उम्मग्गेत्यर्थः । 5 जं सव्वण्णुवयणं तं सच्चं सब्भूयं अवितहं अविसंधिं अट्ठजुत्तं हेतुजुत्तं अणवज्जं सव्वहा दोसवज्जितं, एरिसं वयणं धम्माभिलासिणो उवदिस्समाणं उवदेसो, ण उवदेसो अणुवदेसो सव्वण्णुवयणविवरीतत्तणतो, शाक्योलूकादिवचनवत् । जीवादितत्त्वे नयभेदविकल्पितस्वरूपे या प्रतिपत्तिः सा क्रिया, तस्यैव जीवादितत्त्वस्य सर्वथा देसे वा अप्रतिपत्तिः अकिरिया, अक्रियावादिवचनवत् । 10 मोहनीयभेदमिथ्यात्वोदयाद् विपरीतार्थदर्शनं मिच्छादंसणं, हृत्पूरकफलभक्षिपुरुषदृष्टिदर्शनवत् । एवं परसमयवत्तव्वया अणट्ठादिजुत्तत्तणतो अणादेया, अणादेयत्तणतो परसमयत्तव्वया खरविषाणवद् नास्त्येवेत्युपलक्ष्यते इत्यर्थः । उक्ता वक्तव्यता । [हा० ५२५] इदानीं नयैर्विचारः क्रियते को नयः कां वक्तव्यतामिच्छति ? तत्र नैगम-व्यवहारौ त्रिविधां वक्तव्यतामिच्छतः, तद्यथा- स्वसमयवक्तव्यतामित्यादि। तत्र सामान्यरूपो नैगमः प्रतिभेदं सामान्यरूपामेवेच्छति, स ह्येवं मन्यते - भिण्णाभिधेया अपि स्वसमयवक्तव्यताऽविशेषान्न स्वसमयवक्तव्यतासामान्यमतिरिच्य वर्त्तते(न्ते?), व्यतिरेके स्वसमयवक्तव्यताऽविशेषत्वानुपपत्तेः । विशेषरूपस्तु नैगमः, व्यवहारस्तु प्रतिभेदं भेदरूपमेवेच्छति, पदार्थानां विचित्रत्वादिति, यथाऽस्तिकायवक्तव्यता मूलगुणवक्तव्यतेत्येवमादि । ऋजुसूत्रस्तु द्विविधां वक्तव्यतामिच्छतीत्यादि सयुक्तिकं 20 सूत्रसिद्धमेव । त्रयः शब्दनयाः शब्द- समभिरूढैवम्भूताः एकां स्वसमयवक्तव्यतामिच्छन्ति, शुद्धनयत्वात्, नास्ति परसमयवक्तव्यतेति च मन्यन्ते । कस्मादेतदेवम् ? यस्मात् परसमयोऽनर्थ इत्यादि, तत्र निमित्त - कारण - हेतुषु सर्वासां [ विभक्तीनां ] प्रायो दर्शनम् [ ] इति वचनाद् हेतवस्त एत इति परसमया (यस्या) नर्थत्वा Jain Education International For Private & Personal Use Only ५८० 15 www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy