SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ ५७१ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् । I [चू० ५१५-५१९] इदाणिं अनंतयं भण्णति । सीसो पुच्छति- जहण्णगं इत्यादि सुत्तं कंठं । गुरू आह- जहन्नगं असंखेज्जासंखेज्जगं इत्यादि सुत्तं कंठं । अन्यः प्रकारः- अहवा उक्कोसए इत्यादि सुत्तं कंठं । तेण परं इत्यादि सुत्तं कंठं । सीसो पुच्छति- उक्कोसतं परित्ताणंतयं इत्यादि सुत्तं कंठं । गुरू आह- जहण्णगं 5 परित्तेत्यादि सुत्तं कंठं । अन्यः प्रकारः- अहवा जहण्णगं इत्यादि सुत्तं कंठं । सीसो पुच्छति - जहण्णगं जुत्ता इत्यादि सुत्तं कंठं । आचार्य आह- जहण्णगं परित्ताणंतगं इत्यादि सुत्तं कंठं । अन्यः प्रकारः - अथवा उक्कोस इत्यादि सुत्तं कंठं । एत्थ अण्णायरियाभिप्पाययो वग्गितसंवग्गितं भाणितव्वं पूर्ववत् । जहण्णो जुत्ताणंतयरासी जावतियो अभव्वजीवरासी वि केवलणाणेण तत्तितो चेव दिट्ठो । तेण परं इत्यादि 10 सुत्तं कंठं । सीसो पुच्छति - उक्कोसगं जुत्ताणंतगं इत्यादि सुत्तं कंठं । आचार्याऽऽहजहणणं इत्यादि सुत्तं कंठं । अन्यः प्रकारः- अधवा जहण्णगं इत्यादि सुत्तं कंठं एत्थ अण्णायरियाभिप्पायतो अभव्वरासिप्पमाणस्स रासिणो सकिं वग्गो कज्जति, ततो उक्कोसगं जुत्ताणंतयं भवति । सीसो पुच्छइ- जहण्णगं अणंताणंतकं केत्तियं भवति ? सुत्तं कंठं । आचार्याऽऽह- जहण्णएणं इत्यादि सुत्तं कंठं । अन्यः अहवा उक्कोस इत्यादि सुत्तं कंठं । तेण परं इत्यादि सुत्तं कंठं, उक्कोसयमणंताणंतयं नास्त्येव इत्यर्थः । अन्ने य आयरिया भणति - जहण्णगं अणंताणंतगं तिण्णि वारा वग्गितं ताधे इमे च्छ अणतपक्खेवा पक्खित्ता, तं जधासिद्धा १ णियोयजीवा २, वणस्सती ३ काल ४ पोग्गला ५ चेव । सव्वमलोगागासं ६, छप्पेतऽणंतपक्खेवा ॥ १ ॥ [ ] I 1 15 प्रकार: 20 सुहुम सव्वे सिद्धा १, सव्वे -बायरणियोयजीवा २, परित्ता ऽणंता सव्ववणस्सतिकाइया ३, सव्वोऽतीता - ऽनागत- वट्टमाणकालसमयरासी ४, सव्वपोग्गगलदव्वाण परमाणुरासी ५, सव्वागासपदेसरासी ६ । एते पक्खिविऊण तिणि वारा वग्गितसंवग्गितो कतो तहा वि उक्कोसयं अणंताणंतयं ण पावति, ततो १. ततियो जेर ॥ २. 'सकृत्' इत्यर्थः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy