SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ६११ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् केसु १७ केहं १८ किच्चिरं हवइ कालं १९ । कइ २० संतर २१ मविरहितं २२ भवा २३ऽऽगरिस २४ फासण २५ निरुत्ती २६ ॥१३४॥ सेतं उवघातनिजुत्तिअणुगमे । 5 [सू० ६०५] से किं तं सुत्तप्फासियनिजुत्तिअणुगमे ? सुत्तप्फासियनिजुत्तिअणुगमे सुत्तं उच्चारेयव्वं अखलियं अमिलियं अविच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोडविप्पमुक्कं गुरुवायणोवगयं। तो तत्थ णजिहिति ससमयपयं वा परसमयपेयं वा बंधपयं वा मोक्खपयं वा सामाइयपयं वा णोसामाइयपयं वा । तो तम्मि 10 उच्चारिते समाणे केसिंचि भगवंताणं केई अत्थाहिगारा अहिगया भवंति, केसिंचि य केइ अणहिगया भवंति, ततो तेसिं अणहिगयाणं अत्थाणं अभिगमणत्थाए पदेणं पदं वत्तइस्सामि - संहिता य पदं चेव पदत्थो पदविग्गहो। चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥१३५॥ 15 सेतं सुत्तप्फासियनिजुत्तिअणुगमे । सेतं निजुत्तिअणुगमे । सेतं अणुगमे । [चू० ६०१-६०५] से किं तं अणुगमे ? इत्यादि । जावतिया कता कज्जिस्संति य णामादिणिक्खेवेण अत्थाणुगमा ते सव्वे णिक्खेवणिज्जुत्ती । एतं णिक्खेवणिज्जुत्तीसरूवं । 20 से किं तं उवोग्यात ? इत्यादि सुत्तं कंठं । से किं तं सुत्तप्फासिय इत्यादि । सुत्तस्स उच्चारणलक्खणं इमं उवलबहुलसिताए णंगलगमणं व खलियं, ण खलियं अखलियं । अण्णमण्णज्झयणसुत्तसम्मेलितं मिलितं, [न मिलितं अमिलितं । णाणाधण्णसंकररासि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy