SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० ६०१-६०५] ६१० प्राप्ततत्स्वरूपाभिधानसमयोऽपि न निक्षिप्यते न सूत्रालापकनिक्षेपद्वारेणाभिधीयते, कस्मात् ? इत्याह- लाघवार्थम्, तदेव लाघवं दर्शयति-अस्ति इतोऽग्रे तृतीयमनुयोगद्वारमनुगम इति, तत्र च निक्षिप्त: सूत्रालापकसमूह इह निक्षिप्तो भवति, इह वा निक्षिप्तस्तत्र निक्षिप्तो भवति, तस्मादिह न निक्षिप्यते, तत्रैव निक्षेप्स्यत इति । आह- यद्येवमत्रैव निक्षिप्यते न पुनस्तत्रेत्यपि कस्मान्नोच्यते ?, नैवम्, 5 यत: सूत्रानुगमे एव सूत्रमुच्चारयिष्यते, नात्र, न च सूत्रोच्चारणमन्तरेण तदालापकानां निक्षेपो युक्तः, ततो युक्तमुक्तं तस्मादिह न निक्षिप्यते इत्यादि । पुनरप्याह- यद्येवं किमर्थं सूत्रालापकनिक्षेपस्यात्रोपन्यास: ?, उच्यते, निक्षेपसाम्यमात्रादित्यलं विस्तरेण। निक्षेपलक्षणं द्वितीयमनुयोगद्वारं समाप्तम् । [सू० ६०१] से किं तं अणुगमे ? अणुगमे दुविहे पण्णत्ते । तंजहा- 10 सुत्ताणुगमे य निजुत्तिअणुगमे य । [सू० ६०२] से किं तं निजुत्तिअणुगमे ? निजुत्तिअणुगमे तिविहे पण्णत्ते । तंजहा-निक्खेवनिजुत्तिअणुगमे उवघातनिजुत्तिअणुगमे सुत्तप्फासियनिजुत्तिअणुगमे ।। [सू० ६०३] से किं तं निक्खेवनिजुत्तिअणुगमे ? 15 निक्लेवनिजुत्तिअणुगमे अणुगए। ___ [सू० ६०४] से किं तं उवधायनिजुत्तिअणुगमे ? उवधायनिजुत्तिअणुगमे इमाहिं दोहिं गाहाहि अणुगंतव्वे । तंजहा उद्देसे १ निद्देसे य २ निग्गमे ३ खेत्त ४ काल ५ पुरिसे य ६ । कारण ७ पच्चय ८ लक्खण ९ णये १० समोयारणा ११ ऽणुमए १२ ॥१३३॥ किं १३ कइविहं १४ कस्स १५ कहिं १६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy