SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ५८७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् आयभावे समोयरति, तदुभयसमोयारेणं तीतद्धा-अणागतद्धासु समोयरति आयभावे य; तीतद्धा-अणागतद्धाओ आयसमोयारेणं आयभावे समोतरंति, तदुभयसमोयारेणं सव्वद्धाए समोयरंति आयभावे य । सेतं कालसमोयारे । 5 [सू० ५३३] से किं तं भावसमोयारे ? भावसमोयारे दुविहे पण्णत्ते। तंजहा-आयसमोयारे य तदुभयसमोयारे य । कोहे आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं माणे समोयरति आयभावे य। एवं माणे माया लोभे रागे मोहणिजे । अट्ठ कम्मपगडीओ आयसमोयारेण आयभावे समोयरंति, तदुभयसमोयारेणं छव्विहे भावे समोयरंति 10 आयभावे य । एवं जीवे जीवत्थिकाए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं सव्वदव्वेसु समोयरति आयभावे य। एत्थं संगहणिगाहा कोहे माणे माया लोभे रागे य मोहणिजे य। पगडी भावे जीवे जीवत्थिय सव्वदव्वा य ॥१२४॥ सेतं भावसमोयारे । सेतं समोयारे । सेतं उवक्कमे । →॥ उपक्रम इति प्रथमं द्वारमतिक्रान्तम् ॥ + [चू० ५२६-५३३] से किं तं अत्थाहिकारे ? इत्यादि सुत्तं कंठं । चोदक आह- अत्थाधिकार-वत्तव्वयाणं विसेसं ण बुज्झामो । आचार्याऽऽह-अज्झयणे अत्थाधिकारो आदिपदारद्धो सव्वपदेसु ता अणुवट्टति जाव समत्ति, 20 परमाण्वादिसर्वपुद्गलद्रव्येषु मूर्त्तत्ववत्, वत्तव्वता पुण पद-पाद-सिलोग-अद्धसिलोगादिसु अज्झयणस्स देसं सव्वं वा अणुवट्टति, संखेयादिप्रदेशस्कंधे कृष्णत्वादिवर्णपरिणामवत्। उक्तोऽर्थाधिकारः । से किं तं समोतारे ? इत्यादि । समित्ययमुपसर्गः, अवतारयति अवतरणं 15 १४ Jain Education International : Jain Education International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy