SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ५१३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् साधर्म्यमेवोक्तं स्यान्न वैधर्म्यम्, सत्यम्, किन्तु नीचोऽपि प्रायो नैवंविधं महापापमाचरति किं पुनरनीच: ? तत: सकलजगद्विलक्षणप्रवृत्तित्वविवक्षया वैधर्म्यमिह भावनीयम् । एवं दासाद्युदाहरणेष्वपि वाच्यम् । सेतं सव्ववेहम्मे इत्यादि निगमनत्रयम् । [सू० ४६७] से किं तं आगमे ? आगमे दुविहे पण्णत्ते । तंजहा5 लोइए य लोगुत्तरिए य । [सू० ४६८] से किं तं लोइए ? लोइए- जण्णं इमं अण्णाणिएहिं मिच्छादिट्ठीएहिं सच्छंदबुद्धिमतिविगप्पियं । तंजहा-भारहं रामायणं जाव चत्तारि य वेदा संगोवंगा । सेतं लोइए आगमे । . [सू० ४६९] से किं तं लोगुत्तरिए ? लोगुत्तरिए- जं इमं अरहंतेहिं 10 भगवंतेहिं उप्पण्णणाण-दंसणधरेहिं तीय-पच्चुप्पण्ण-मणागयजाणएहिं तेलोक्कचहिय-महिय-पूइएहिं सव्वण्णू हिं सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिडगं । तंजहा-आयारो जाव दिट्ठिवाओ । सेतं लोगुत्तरिए आगमे। [सू० ४७०] अहवा आगमे तिविहे पण्णत्ते । तंजहा- सुत्तागमे य 15 अत्थागमे य तदुभयागमे य । अहवा आगमे तिविहे पण्णत्ते । तं० अत्तागमे अणंतरागमे परंपरागमे य । तित्थगराणं अत्थस्स अत्तागमे, गणहराणं सुत्तस्स अत्तागमे अत्थस्स अणंतरागमे, गणहरसीसाणं सुत्तस्स अणंतरागमे अत्थस्स परंपरागमे, तेण परं सुत्तस्स वि अत्थस्स वि णो अत्तागमे, णो अणंतरागमे, परंपरागमे । सेतं लोगुत्तरिए । सेतं आगमे। 20 सेतं णाणगुणप्पमाणे । [चू० ४६७-४७०] से किं तं आगमे ? इत्यादि सूत्रं कंठं ।। [हा० ४६७-४७०] से किं तं आगमेत्यादि नन्द्यध्ययनविवरणादवसेयं यावत् सेत्तं लोउत्तरिए आगमे । अहवा आगमे तिविहे पन्नत्ते, तंजहा- सुत्तागमे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy