SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ५५० अनुयोगद्वारसूत्रम् [ सू० ५०७-५०८] दीव-समुद्दाणं उद्धारे घेप्पति, एगे दीवे एगे समुद्दे एगे दीवे एगे समुद्दे एवं पक्खिप्पमाणेहिं पक्खिप्पमाणेहिं जावइया णं दीव-समुद्दा तेहिं सिद्धत्थएहिं अप्फुण्णा एस णं एवतिए खेत्ते पल्ले आइढे । से णं पल्ले सिद्धत्थयाणं भरिए । ततो णं तेहिं सिद्धत्थएहिं दीव-समुद्दाणं उद्धारे घेप्पति एगे दीवे एगे समुद्दे एगे दीवे एगे समुद्दे, एवं पक्खिप्पमाणेहिं 5 पक्खिप्पमाणेहिं जावइया णं दीव-समुद्दा तेहिं सिद्धत्थएहिं अप्फुन्ना एस णं एवतिए खेत्ते पल्ले पढमा सलागा, एवइयाणं सलागाणं असंलप्पा लोगा भरिया तहा वि उक्कोसयं संखेजयं ण पावइ, जहा को दिटुंतो? से जहाणामए मंचे सिया आमलगाणं भरिते, तत्थ णं एगे आमलए पक्खित्ते से माते, अण्णे वि पक्खित्ते से वि माते, अन्ने वि पक्खित्ते 10 से वि माते, एवं पक्खिप्पमाणे पक्खिप्पमाण होही से आमलए जम्मि पक्खित्ते से मंचए भरिजिहिइ जे वि तत्थ आमलए न माहिति । [चू० ५०७-५०८] एवं भेदे कातुं तेसिमा परूवणा कज्जति- जहण्णगं संखेज्जगं केत्तियं ? इत्यादि कंठं । से जहानामए पल्ले सिया इत्यादि । से पल्ले बुद्धिपरिकप्पणाकप्पिए पल्ले 15 मुरवे वा भण्णति । सो य हेट्ठा. जोयणसहस्सावगाढो रयणकंडं जोयणसहस्सावगाढं भेत्तुं वै(वइ?)रकंडे पतिहितो, उवरिं पुण सो वेदिकंतो, वेदिकातो य उवरिं सिहामप्पो कातव्वो, जतो असति-पसतिमादि सव्वं बीयमेज्जं सिहामप्पं दिटुं । सेसं सुत्तसिद्धं । दीव-समुद्दाणं उद्धारे घेप्पति त्ति, उद्धरणमुद्धारः, तेहिं पल्लप्पमाणेहिं सरिसवेहिं दीव-समुद्दा उद्धरिज्जंतीति, तत्प्रमाणा गृह्यन्ते इत्यर्थः । स्याद्- उद्धरणं किमर्थम् ?, 20 उच्यते, अणवहितसलागपरिमाणज्ञापनार्थम् । चोदको पुच्छति-जति पढमपल्ले उक्खित्ते पक्खित्ते णिहिते य सलागा ण पक्खिप्पति तो किं परूवितो ?, उच्यते, एस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy