SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ४६५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ओरालियसरीरा तहा भाणियव्वा । [४] तेयग-कम्मगसरीरा जहा एतेसिं चेव वेउव्वियसरीरा तहा भाणियव्वा। [५] जहा असुरकुमाराणं तहा जाव थणियकुमाराणं ताव 5 भाणियव्वं । [चू० ४१९] इदाणिं जं जस्स ण भणितं तं तं भणिहामो- असुरकुमाराणं भंते ! इत्यादि । असुराणं वेउब्विया बद्धेल्लया असंखेज्जा असंखेज्जाहिं ओसप्पिणि-उस्सप्पिणीहि कालतो तहेव, खेत्ततो असंखेज्जाओ सेढीओ पतरस्स असंखेज्जतिभागो, तासि णं सेढीणं विक्खंभसूयी 10 अंगुलपढमवग्गमूलस्स असंखेज्जभागो, तस्स णं अंगुलविक्खंभखेत्तवत्तिणो सेढीरासिस्स जं तं पढमवग्गमूलं तत्थ जातो सेढीतो तासिं पि असंखेज्जतिभागो, एवं णेरइएहितो असंखेज्जगुणहीणा विक्खंभसूयी भवति, जम्हा महाडंडए वि असंखेज्जगुणहीणा सव्वे च्वेव भवणवासी रयणप्पभापुढविणेरइएहितो वि, किमुत . सव्वेहिंतो ?, एवं जाव थणियकुमाराणं । 15 [हा० ४१९] इदाणिं जं जस्स ण भणियं तं भणीहामो- असुरकुमाराणं भंते ! इत्यादि, असुराणं वेउव्विया बद्धेल्लया असंखेजा, असंखेजाहिं ओसप्पिणीहिं कालओ, तहेव खेत्तओ असंखेजाओ सेढीओ पतरस्स असंखेजतिभागो, तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलस्स [अ]संखेजतिभागो तस्स णं अंगुलविक्खंभखेत्तवत्तिणो सेढिरासिस्स जं तं पढमं वग्गमूलं तत्थ जाओ सेढीओ 20 तासिं पि [आसंखेजतिभागो, एवं नेरइएहितो असंखेज्जगुणहीणा विक्खंभसूई भवति, जम्हा महादंडए वि असंखेजगुणहीणा सव्वे चेव भवणवासी रयणप्पभापुढविनेरइएहितो वि, किमुत सव्वेहितो ? । एवं जाव थणितकुमाराणं ति । हे० ४१९] उक्तानि पञ्चापि शरीराणि नारकेषु, अथासुरकुमारेषु तानि १. संखेज जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy