SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ४७१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् अंगुलपढमवग्गमूलस्स असंखेजइभागो । मुक्केल्लया जहा ओहिया ओरालियाणं । आहारयसरीरा जहा बेइंदियाणं । तेयग-कम्मगसरीरा जहा ओरालिया। - [चू० ४२१-४२२] बेइंदियाणं भंते ! इत्यादि । बेइंदियोरालिया बद्धेल्लया 5 असंखेज्जा असंखेज्जाहिं ओसप्पिणी-उस्सप्पिणीहिं कालप्पमाणं तहेव, खेत्ततो असंखेज्जाओ सेढीओ तहेव पयरस्स असंखेज्जतिभागो । केवलं विक्खंभसूयीए विसेसो विक्खंभसूयी असंखेज्जाओ जोयणकोडाकोडीओ, कोडाकोडीउ त्ति विसेसिततरं परिसंखाणं । अहवा इदमन्नं च विसेसियतरं- असंखेज्जाई सेढिवग्गमूलाई । किं भणितं होति ? एक्काए सेढीए जो पदेसरासी तस्स पढमं 10 वग्गमूलं बितियं ततियं जाव असंखेज्जाइं वग्गमूलाई संकलियाई जो पदेसरासी भवति तप्पमाणा विक्खंभसूयी बेइंदियाणं । निदरिसणं-सेढी पंचसट्ठिसहस्साइं पंच य सताई छत्तीसाइं पदेसाणं, तीसे पढमं वग्गमूलं बे सता छप्पण्णा, बितियं सोलस, ततियं चत्तारि, चउत्थं दोण्णि, एवमेताइं वग्गमूलाई संकलिताई दो सता अट्ठसत्तरा भवंति, एवइया पदेसा तासिं सेढीणं विक्खंभसूयी। एते वि सब्भावतो असंखेज्जा वग्गमूलरासी 15 पत्तेयं पत्तेयं घेत्तव्वा । इदाणिं इमा मग्गणा- किंपमाणाहिं पुण ओगाहणाहिं रइज्जमाणा बेइंदिया पतरं पूरेज्जंतु ? ततो इमं सुत्तं- बेइंदियाणं ओरालियबद्धेल्लएहिं पतरं अवहीरति असंखेज्जाहिं ओसप्पिणि-उस्सप्पिणीहिं कालतो । तं पुण पतरं अंगुलपतरासंखेज्जतिभागमेत्तीहिं ओगाहणाहिं रइज्जंतीहिं सव्वं पूरिज्जति । तं पुण केवइयेणं कालेणं रइज्जति वा रेइज्जति वा ? भण्णति- असंखेज्जाहिं ओसप्पिणी20 उस्सप्पिणीहिं । किंपमाणेण पुण खेत्त-कालावहारेणं ? भण्णति- अंगुलपतरस्स आवलियाए य असंखेज्जतिभागपलिभागेणं, जो सो अंगुलपतरस्स असंखेज्जतिभागो एवतिएहिं पलिभागेहिं अवहीरति, एस खेत्तावहारतो । आहअसंखेज्जतिभागग्गहणेणं चेव सिद्धं किं पलिभागग्गहणेणं ? भण्णति- एक्केक्कं १. पंचट्ठिसह सर्वासु प्रतिषु ॥ २. घेतव्वा जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy