SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० ४२१-४२२] इंदियं पति जो भागो सो पलिभागो, जं भणितं अवगाहो ति । कालपलिभागो आवलियाए असंखेज्जतिभागो, एतेणं आवलियाए असंखेज्जतिभागमेत्तेणं कालपलिभागेणं एक्क्को खेत्तपलिभागो सोहिज्जमाणेहिं सव्वं लोगप्पतरं सोधिज्जति खेत्ततो, कालतो असंखेज्जाहिं ओसप्पिणि- उस्सप्पिणीहिं । एवं बेइंदियोरालियाणं उभयमभिहितं, संखप्पमाणं ओगाहणापमाणं च । एवं तेइंदिय - चउरिंदिय - 5 पंचिंदियतिरिक्खजोणियाण वि भाणितव्वाणि । पंचिंदियतिरिक्खवेउव्वियबद्धेल्लया असंखेज्जा असंखेज्जार्हि ओसप्पिणीउस्सप्पिणीहिं कालतो तहेव, खेत्ततो असंखेज्जाओ सेढीओ पतरस्स असंखेज्जतिभागो, विक्खंभसूयी णवरं अंगुलपढमवग्गमूलस्स असंखेज्जतिभागो, सेसं जहा असुरकुमाराणं । Jain Education International ४७२ I [हा० ४२१-४२२] बेइंदियाणं भंते ! इत्यादि । बेइंदियओरालिया बद्धेल्लया [असंखेज्जा ] असंखेजाहिं ओसप्पिणीहिं कालप्पमाणं तहेव । खेत्तओ असंखेजाओ सेढीओ, तहेव पयरस्स [असंखेज्ज]तिभागो, केवलं विक्खंभसूईए विसेसो - विक्खंभसूई असंखेज्जाओ जोयणकोडाकोडीओ त्ति विसेसिततरं परिसंखाणं । अहवा इदमण्णं विसेसिततरं - असंखेजाई सेढिवग्गमूलाई, किं भणितं होति ? 15 एक्क्काए सेढीए जो पदेसरासी [तस्स ] पढमं वग्गमूलं बितियं तइयं जाव असंखेज्नाई वग्गमूलाई संकलियाई जो पएसरासी भवति तप्पमाणा विक्खंभसूई बेइंदियाणं । दिरिसणं- सेढी पंचसट्ठिसहस्साई पंच य सयाई छत्तीसाइं पदेसाणं, तीसे पढमं वग्गमूलं बेसता छप्पण्णा, बितियं सोलस, तइयं चत्तारि, चउत्थं दोण्णि, एवमेताइं वग्गमूलाई संकलिताई दो सता अट्ठसत्तरा भवंति, एवइया पदेसा तासि णं सेढीणं 20 विक्खंभसूई, एते वि सब्भावओ असंखेज्जा वग्गमूलरासी पत्तेयं पत्तेयं घेत्तव्वा । इदाणिं इमा मग्गणा - किंपमाणाहिं पुण ओगाहणाहिं रइज्जमाणा बेइंदिया पतरं पूरिज्जंतु ?, तओ इमं सुत्तं - बेइंदियाणं ओरालियबद्धेल्लएहिं पतरं अवहीरति असंखेज्जाहिं ओसप्पिणी-उस्सप्पिणीहिं कालओ, तं पुण पतरं अंगुलपतरासंखेज्जभागमेत्ताहिं १. भणितं तं अव जे२ ॥ २. बेइंदियादि पतरं प्र० ॥ For Private & Personal Use Only 10 www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy