SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० ५३४ - ५९२] ५९८ हत्थीणं समाभरियाउज्जालंकियाणं आये । सेतं मीसए । सेतं लोइए । [सू० ५७०] से किं तं कुप्पावयणिये ? कुप्पावयणिये तिविहे पण्णत्ते | तंजहा- सचित्ते अचित्ते मीसए य । तिण्णि वि जहा लोइए, जाव सेतं कुप्पावयणिए । [सू० ५७१] से किं तं लोगुत्तरिए ? [ लोगुत्तरिए] तिविहे पण्णत्ते | 5 तंजहा - सचित्ते अचित्ते मीसए य । [सू० ५७२ ] से किं तं सचित्ते ? सचित्ते सीसाणं सिस्सिणियाणं आये । सेतं सचित्ते । १६ [सू० ५७३] से किं तं अचित्ते ? अचित्ते पडिग्गहाणं वत्थाणं कंबलाणं पायपुंछणाणं आए । सेतं अचित्ते । १७ १९ [सू० ५७४ ] से किं तं मीसए ? मीसए सीसाणं सिस्सिणियाणं सभंडोवकरणाणं आये । सेतं मीसए । सेतं लोगुत्तरिए । सेतं जाणयसरीर - भवियसरीरवइरित्ते दव्वाए । सेतं नोआगमओ दव्वाए । सेतं दव्वाए । १८ [सू० ५७५] से किं तं भावाए ? भावाए दुविहे पण्णत्ते । तंजहा - 15 आगमतो य नोआगमतो य । [सू० ५७६ ] से किं तं आगमतो भावाए ? आगमतो भावाए जाए उवउत्ते । सेतं आगमतो भावाए । [सू० ५७७] से किं तं नोआगमतो भावाए ? नोआगमतो भावाए दुविहे पण्णत्ते । तंजहा - पसत्थे य अप्पसत्थे य । [सू० ५७८ ] से किं तं पसत्थे ? पसत्थे तिविहे पण्णत्ते । तंजहाणाणाए दंसणाए चरित्ताए । सेतं पसत्थे । Jain Education International 10 For Private & Personal Use Only 20 www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy