SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ५९७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् आगमओ दव्वाए। [सू० ५६२] से किं तं नोआगमओ दव्वाए ? नोआगमओ दव्वाए तिविहे पण्णत्ते। तंजहा-जाणयसरीरदव्वाए भवियसरीरदव्वाए जाणयसरीर-भवियसरीरवइरित्ते दव्वाए । 5 [सू० ५६३] से किं तं जाणयसरीरदव्वाए ? जाणयसरीरदव्वाए आयपयत्थाहिकारजाणगस्स जं सरीरगं ववगय-चुत-चतिय-चत्तदेहं सेसं जहा दव्वज्झयणे, जाव से तं जाणयसरीरदव्वाए।। [सू० ५६४] से किं तं भवियसरीरदव्वाये ? भवियसरीरदव्वायेजे जीवे जोणीजम्मणणिक्खंते सेसं जहा दव्वज्झयणे, जाव सेतं 10 भवियसरीरदव्वाये। [सू० ५६५] से किं तं जाणयसरीर-भवियसरीरवइरित्ते दव्वाये ? जाणयसरीर-भवियसरीरवइरित्ते दव्वाये तिविहे पण्णत्ते । तंजहालोइए कुप्पावयणिए लोगुत्तरिए। [सू० ५६६] से किं तं लोइए ? लोइए तिविहे पण्णत्ते । तंजहा15 सचित्ते अचित्ते मीसए य । सू० ५६७] से किं तं सचित्ते ? सचित्ते तिविहे पण्णत्ते । तंजहादुपयाणं चउप्पयाणं अपयाणं । दुपयाणं दासाणं दासीणं, चउप्पयाणं आसाणं हत्थीणं, अपयाणं अंबाणं अंबाडगाणं आए । सेतं सचित्ते। [सू० ५६८] से किं तं अचित्ते ? अचित्ते सुवण्ण-रयत-मणि20 मोत्तिय-संख-सिलप्पवाल-रत्तरयणाणं [संतसावएजस्स] आये । सेतं अचित्ते । [सू० ५६९] से किं तं मीसए ? मीसए दासाणं दासीणं आसाणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy