SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ४४९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् पाणिदय-रिद्धिसंदरिसणत्थमत्थोवगहणहेउं वा । संसयवोच्छेयत्थं गमणं जिणपायमूलम्मि ॥६॥ सव्वस्स उम्हसिद्धं रसादिआहारपागजणणं च । तेयगलद्धिनिमित्तं च तेयगं होइ नायव्वं ॥७॥ 5 कम्मविगारो कम्मणमट्ठविहविचित्तकम्मणिप्फण्णं । सव्वेसि सरीराणं कारणभूतं मुणेयव्वं ॥८॥ [ , अत्राह-किं पुनरयमौदारिकादिक्रम: ? अत्रोच्यते- [परं परं सूक्ष्मत्वात्] परं परं प्रदेशबाहुल्यात् प्रत्यक्षोपलब्धित्वात् कथित एवौदारिकादिक्रमः । केवइया णं भंते ! ओरालियसरीरा पण्णत्ता ? इत्यादि । ताणि य सरीराणि 10 जीवाणं बद्ध-मुक्काणि दव्व-खेत्त-काल-भावेहिं साहिति । द्रव्यैः प्रमाणं वक्ष्यति अभव्यादिभिः, क्षेत्रेण श्रेणि-प्रतरादिना, कालेनाऽऽवलिकादिना, भावो द्रव्यान्तर्गतत्वान्न सूत्रेणोक्तः, सामान्यलक्षणत्वाच्च वर्णादीनामन्यत्र चोक्तत्वात् । ओरालिया दुविहाबद्धेल्लया मुक्केल्लया य, बद्धं गृहीतमुपात्तमित्यनर्थान्तरम्, मुक्तं त्यक्तं क्षिप्तम् उज्झितं न्यस्तमित्यनर्थान्तरम् । तत्थ णं जे ते बद्धेल्लया इत्यादि सूत्रम् । इदानीमर्थ:- न 15 संखेजा असंखेजा, ण तीरंति संखातुं गणिएण जहा इत्तिया णाम कोडिप्पभितितो त्ति कालादीहिं साहिति, कालतो ताव समए समए एक्के कं सरीरमवहीरमाणमसंखेजाहिं ओसप्पिणी-उस्सप्पिणीहिं अवहीरंति, जं भणियं असंखेजाण ओसप्पिणि- उस्सप्पिणीण जावतिया समया एवइया ओरालियसरीरा बद्धेल्लया । खेत्तओ परिसंखाणं असंखेजा लोगा भवंति अप्पणप्पणियाहिं 20 ओगाहणाहिं ठविजंतेहिं । जदि वि एक्कक्के पदेसे सरीरमेक्केक्कं ठविज्जति तो वि य असंखेज्जा लोगा भवंति, किंतु अवसिद्धंतदोसपरिहारत्थं अप्पणप्पणियाहिं ओगाहणाहिं ठविति । आह- कहमणंताणमोरालसरीरीणं असंखेज्जाइं सरीराइं भवंति ? आयरिय आह- पत्तेयसरीरी असंखेज्जा, तेसिं सरीरा वि तावइया चेव, जे पुण साहारणा तेसिं अणंताणं एक्कक्कं सरीरं ति काउं असंखेजा सरीरा भवंति । एवं ओरालिया असंखेज्जा १. [ ] एतन्मध्यवर्ती पाठश्चूर्णावेव वर्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy