SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् अत्थणीउरे अउअंगे अउए णउअंगे णउए पउतंगे पडते चूलियंगे चूलिया चउरासीतिं चूलिया सं० । तुडिए एवं अडडे २ अपपे २ हुहुए २ उप्पले २ पउमे २ नलिणे २ अत्थिणिउरे २ अजुए २ पजुए २ नउए २ चूलिया २ सीसपहेलियंगे २ संवा० वी० ॥ ४१. अउए पउयंगे पउ णउयंगे णउए चूलि सं० जे० विना ॥ ४२. संवा० विनाऽन्यत्र - एतावता चेव गणिए खं० वा० । एतावए चेव गणिए जे०। एताव ता गणिए सं० ॥ ४३. जे० वा० विनाऽन्यत्र - एतावदे च गणि खं० । एताव ता गणि सं० । एताव ताव गणि संवा० ॥ ४४. ए, तेण परं सं० संवा० ॥ ४५. ए पवत्तति । खं० ॥ [सू० ३६८-४०४] १. °ए से इमे से जहा इति पाठानुसारेण हारिवृत्तिः । नोपलब्धोऽयं पाठः क्वचिदादर्शे ।। २. परिक्खेवेणं खं० वा० जे०, चूर्णिकृदादृतोऽयं पाठः ॥ ३. 'एणं, से पुण पल्ले एगा खं० वा० जे० ॥ ४. तेहियाणं जाव खं० वा० जे० ॥ ५. ते णावि अग्गी डहेज्जा णावि वाऊ सं० । हारिवृत्तिसम्मतोऽयं पाठः सम्भाव्यते ॥ ६. नो विद्धंसेज्जा संवा० । हारिवृत्तिसम्मतोऽयं पाठः ॥ ७. पूइदेहत्ता इति चूर्णिकृत्सम्मतः पाठः, नोपलब्धोऽयं क्वचित् ॥ ८. संवा० विनाऽन्यत्र - णं समए २ गते एग खं० वा० जे० । णं समए गए गए एग सं० ॥ ९ °ए णिम्मले गिट्ठि सं० ॥। १०. एतच्चिह्नमध्यगतः पाठः सं० संवा० नास्ति ॥ ११. नत्थि किं पिप संवा० ।। १२. 'णा कज्जति । सेत्तं संवा० वी० ॥ १३. सिया जाव भरिते वालग्गकोडीणं, सं० संवा० वी० ॥ १४. णं जाव भरि वालग्ग संवा० ॥। १५. 'यणं उव्वेहेणं तं मुद्रिते ॥ १६. कजंति, सं०। कीर, संवा० वी० ॥ १७. सुमपण सं० ॥। १८. ते णावि अग्गी डहेज्जा जाव णो पूतित्ताए हव्वमागच्छेज्जा, सेसं तव जाव निट्ठिए भवति । से तं सं० ॥ १९. 'जा जाव निट्ठिए भवति संवा० ॥ २०. पूइदेहत्ताए चू० ॥ २१. णं समए समए गए एग खं० जे० ॥ २२. एएसिं णं प सं० विना ॥ २३. 'स्स खं० वा० ॥ २४. उद्धारो संवा० ॥ २५. 'रसुहुमसमया संवा० ॥ २६. य बायरे य । तत्थ खं० वा० ॥ २७. सिया जाव णो पूतित्तो संवा० वी० ॥ २८. णं जाव णो पूतित्ताए सं० ॥ २९. तते णं वासस गते गते सं० ॥ ३०. 'णं जाव निट्ठिए सं० ॥ ३१. पल्ले खीणे भवइ । से त्तं संवा० वी० ॥ ३२. 'णिया ववहारद्बुदहिस्स उ एगस्स संवा० वी० ॥ ३३. ' हारियअद्धा' संवा० ॥ ३४. 'यणं ? जाव पनवणा कज्जइ । से त्तं वाव' संवा० वी० ।। ३५. सिया जोयणं जाव वालग्गकोडीणं, तत्थ णं एगमेगे वालग्गे असंखेज्जाई खंडाई जाव सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेज्जगुणा, वि अग्गी हेजा जाव ततो णं वाससए वाससए गते एगमेगं वालग्गं अवहाय जावतिएणं निट्ठिए भवति । से तं सं० । सिया जाव एगमेगे वालग्गे असंखेज्जाई खंडाई कज्जइ, तए णं सेवालग्गा दिट्ठीओगाहणाओ असंखेज्जइभागमेत्ता जाव तओ वाससए वाससए गए एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले निट्ठिए भवइ । से त्तं संवा० वी० ।। ३६. तं सुहुमद्बुदहिस्स एगस्स संवा० वी० ॥ ३७. सुहुमद्धाप संवा० ॥ ३८. 'मणुस्स' सं० ॥ ३९. आउताइं मविज्जंति खं० जे० सं० ॥ ४०. तेत्तीसं सागरोवमाइं जहा पण्णवणाए ठिईपए सव्वसत्ताणं । से तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy