SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ५०० अनुयोगद्वारसूत्रम् [सू० ४४०-४५७] सेतं अवयवेणं । [सू० ४४७] से किं तं आसएणं ? आसएणं- अग्गिं धूमेणं, सलिलं बलागाहिं, वुटुं अब्भविकारेणं, कुलपुत्तं सीलसमायारेणं । इङ्गिताकारितै यैः क्रियाभिर्भाषितेन च । नेत्र-वक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥११७॥ सेतं आसएणं । सेतं सेसवं । [सू० ४४८] से किं तं दिट्ठसाहम्मवं? दिट्ठसाहम्मवं दुविहं पण्णत्तं। तंजहा- सामन्नदिट्टं च विसेसदिटं च । [सू० ४४९] से किं तं सामण्णदिटुं ? सामण्णदिटुं- जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो 10 करिसावणो तहा बहवे कारिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो । सेतं सामण्णदिटुं। . [सू० ४५०] से किं तं विसेसदिटुं ? विसेसदिढं से जहाणामए केइ पुरिसे कंचि पुरिसं बहूणं पुरिसाणं मझे पुव्वदिटुं पच्चभिजाणेजा-अयं से पुरिसे, बहूणं वा करिसावणाणं मज्झे पुवादिटुं करिसावणं 15 पच्चभिजाणिजा-अयं से करिसावणे । तस्स समासतो तिविहं गहणं भवति । तंजहा- तीतकालगहणं पडुप्पण्णकालगहणं अणागतकालगहणं ।। [सू० ४५१] से किं तं तीतकालगहणं? तीतकालगहणं- उत्तिणाणि वणाणि निप्पण्णसस्सं वा मेदिणि पुण्णाणि य कुंड-सर-णदि- 20 दीहिया-तलागाइं पासित्ता तेणं साहिजइ जहा-सुवुट्टी आसि । सेतं तीतकालगहणं। ३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy