SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ४९९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् [सू० ४४१] से किं तं पुव्ववं ? पुव्ववं - माता पुत्तं जहा नर्से जुवाणं पुणरागतं । काई पच्चभिजाणेजा पुव्वलिंगेण केणइ ॥११५॥ तंजहा- खतेण वा वणेण वा मसेण वा लंछणेण वा तिलएण 5 वा। सेतं पुव्ववं। [सू० ४४२] से किं तं सेसवं ? सेसवं पंचविहं पण्णत्तं । तंजहाकजेणं कारणेणं गुणेणं अवयवेणं आसएणं । ___[सू० ४४३] से किं तं कजेणं ? कजेणं- संखं सद्देणं, भेरिं तालिएणं, वसभं ढंकिएणं, मोरं केकाइएणं, हयं हेसिएणं, गयं 10 गुलगुलाइएणं, रहं घणघणाइएणं । सेतं कजेणं । . - [सू० ४४४] से किं तं कारणेणं? कारणेणं- तंतवो पडस्स कारणं ण पडो तंतुकारणं, वीरणा कडस्स कारणंण कडो वीरणकारणं, मिप्पिंडो घडस्स कारणं ण घडो मिप्पिंडकारणं । सेतं कारणेणं । [सू० ४४५] से किं तं गुणेणं । गुणेणं- सुवण्णं निकसेणं, पुप्फं 15 गंधेणं, लवणं रसेणं, मदिरं आसायिएणं, वत्थं फासेणं । सेतं गुणेणं। [सू० ४४६] से किं तं अवयवेणं ? अवयवेणं- महिसं सिंगेणं, कुक्कुडं सिहाए, हत्थिं विसाणेणं, वराहं दाढाए, मोरं पिंछेणं, आसं खुरेणं, वग्धं नहेणं, चमरं वालगंडेणं, दुपयं मणूसमाइ, चउपयं गवमादि, बहुपयं गोम्हियादि, सीहं केसरेणं, वसहं ककुहेणं, महिलं वलयबाहाए। 20 परियरबंधेण भडं, जाणिजा महिलियं णिवसणेणं । सित्थेण दोणपागं, कई च एक्काए गाहाए ॥११६॥ *. अत्र मुनिराजश्रीपुण्यविजयजीमहोदयैः हिसिएणं इति पाठो मूले मुद्रितः, किन्तु टिप्पणे 'हेसिएणं सं० वा० वी०' इति पाठान्तररूपः पाठः स्वीकृत एव ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy