SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ५०१ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् [सू० ४५२] से किं तं पडुप्पण्णकालगहणं ? पडुप्पण्णकालगहणंसाहुं गोयरग्गगयं विच्छड्डियपउरेभत्त-पाणं पासित्ता तेणं साहिज्जइ जहासुभिक्खं । सेतं पडुप्पण्णकालगहणं । * [सू० ४५३ ] से किं तं अणागयकालगहणं ? अणागयकालगहणंअब्भस्स निम्मलत्तं कसिणा य गिरी सविज्जुया मेहा । थणियं वाउब्भामो संझा रत्ता य णिद्धा य ॥ ११८ ॥ वारुणं वा माहिंदं वा अण्णयरं वा पसंत्थं उप्पायं पासित्ता तेणं साहिज्जइ जहा - सुवुट्ठी भविस्सइ । सेतं अणागतकालगहणं । [सू० ४५४] एएसिं चेव विवच्चासे तिविहं गहणं भवति । तंजहा10 तीतकालगहणं पडुप्पण्णकालगहणं अणागयकालगहणं । 1 [सू० ४५५] से किं तं तीतकालगहणं ? नित्तणाई वणाई अनिप्फण्णसस्सं च मेतिणिं सुक्काणि य कुंड-सर-दि- दह - तलागाई पासित्ता तेणं साहिज्जति जहा - कुवुट्ठी आसी । सेतं तीयकालगहणं । [सू० ४५६] से किं तं पडुप्पण्णकालगहणं ? पडुप्पण्णकालगहणं15 साहुं गोयरग्गगयं भिक्खं अलभमाणं पासित्ता तेणं साहिज्जइ जहादुभिक्खं । सेतं पडुप्पण्णकालगहणं । 5 [सू० ४५७] से किं तं अणागयकालगहणं ? अणागयकालगहणंअग्गेयं वा वायव्वं वा अण्णयरं वा अप्पसत्थं उप्पायं पासित्ता तेणं साहिज्जइ जहा - कुवुट्ठी भविस्सइ । सेतं अणागतकालगहणं । सेतं 20 विसेसदिट्टं । सेतं दिट्ठसाहम्मवं । सेतं अणुमाणे । [चू० ४४० - ४५७ ] से किं तं अणुमाणे ? इत्यादि । जधा धणवंतो अत्र मत्वर्थः तथा पूर्वमस्तीति पुव्ववं भण्णति, पूर्वोपलब्धेनैव लिङ्गेन लिङ्गिना वा । कारणं . अत्र सुभिक्खे इति पुण्यविजयजीमहाराजस्वीकृतः पाठः । सुभिक्खं इति पाठान्तरं तैः टिप्पणे स्वीकृतमस्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy