SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ४४५ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-म‍ - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् [चू० ४०५-४१३] कति णं भंते ! सरीरा ? इत्यादि । [ अथ सिरिजिणभद्दगणिखमासमणेणं विरइया सरीरपदस्स चुण्णी ] ओरालिते इत्यादि। शीर्यत इति शरीरम् । तत्थ ताव उंदारं उरालं उरा (र) लं ओरालियं (ओरालं) वा। ओरालियं तित्थकर - गणधरशरीराइं पडुच्च उदारं वुच्चति, 5 ततो उदारतरमण्णमत्थि त्ति काउं उदारं, उदारं णाम प्रधानम् । उरालं णाम विस्तरालं विसालं ति वा जं भणितं होति, कहं ?, सातिरेगजोयणसहस्समवट्ठितप्पमाणमोरालियं, अण्णमेद्दहमेत्तं णत्थि; वेउव्वियं होज्ज लक्खमहियं, अवट्ठियं पंचधणुसते; इमं पुण अवट्ठियप्पमाणं अतिरेगं जोयणसहस्सं वनस्पत्यादीनामिति । उरलं नाम स्वल्पप्रदेशोपचितत्वाद् बृहत्त्वाच्च भेण्डवत् । ओरालं णाम मांसा -ऽस्थि10 स्नाय्वाद्यवबद्धत्वात् । वैक्रियं विविधा विशिष्टा वा क्रिया विक्रिया, विक्रियायां भवं वैक्रियम्, विविधं विशिष्टं वा कुर्वन्ति तदिति वैकुर्विकम् । आह्रियते इत्याहारकम्, गृह्यत इत्यर्थः, कार्यपरिसमाप्तेश्च पुनर्मुच्यते याचितोपकरणवत् । तानि च कार्याण्यमूनि - पाणिदय- रिद्धिसंदरिसणत्थमत्थोवगहणहेतुं च । संसयवोच्छेयत्थं, गमणं जिणपादमूलम्मि || १॥ [ 15 वक्तव्यान्येतानि । तेजोभावस्तैजसम्, 1 सव्वस्स उम्हसिद्धं, रसादिआहारपागजणणं च । तेयगलद्धिनिमित्तं च तेयगं होति णायव्वं ॥१॥ [ 1 कर्मणो विकारः कार्मणम् । अत्राह - किं पुनरयमौदारिकादिक्रम: ?, अत्रोच्यते परं परं प्रदेशसौक्ष्म्यात् परं परं प्रदेशबाहुल्यात् परं परं प्रमाणोपलब्धेः प्रत्यक्षोपलब्धित्वात् 20 प्रथित एवौदारिकादिक्रमः । केवतिया णं भंते! ओरालियसरीरा पण्णत्ता ? इत्यादि । ताणि यसरीराणि जीवाणं बद्ध - मुक्काइं दव्व-खेत्त-काल- भावेहिं साहिज्जंति, द्रव्यैः परिमाणं वक्ष्यत्यभव्यादिभिः, क्षेत्रेण श्रेणि प्रतरादिना, कालेनाऽऽवलिकादिना, भावो द्रव्यान्तर्गतत्वाद् न सूत्रेणोक्तः, सामान्यलक्षणत्वाच्च वर्णादीनाम् अन्यत्र चोक्तत्वात् । १. उरालं ओरालियं वा जेर ॥ २. कुर्वं तदिति जेर सं१ विना । कुर्वत् तदिति सं१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy