SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ४४६ अनुयोगद्वारसूत्रम् [ सू० ४०५-४१३] ओरालिया दुविहा बद्धेल्लया य मुक्केल्लया य । बद्धं गृहीतं उपात्तमित्यनर्थान्तरम् । मुक्तं त्यक्तं क्षिप्तम् उज्झितं निरस्तमित्यनान्तरम् । तत्थ णं जे ते बद्धेल्लगा इत्यादि सूत्रम् । इदानीमर्थ:- ण संखेज्जा असंखेज्जा, ण तीरंति संखातुं गणितेण जहा एत्तिया णाम कोडिप्पभिति, तो वि कालादीहिं साहिज्जति । कालतो ताव समए समए एक्केक्कं सरीरमवहीरमाणमसंखेज्जाहिं ओसप्पिणि-उस्सप्पिणीहिं अवहीरंति, 5 जं भणितं असंखेज्जाण ओसप्पिणि-उस्सपिणीणं जावतिया समया एवतिया ओरालियसरीरा बद्धेल्लया । खेत्ततो परिसंखाणं असंखेज्जा लोगा भरेंति अप्पणप्पणियाहिं ओगाहणियाहिं ठविज्जंतेहिं । जति वि एक्केक्के पदेसे सरीरमेक्केक्कं ठविज्जति तो वि य असंखेज्जा लोगा भरन्ति, किन्तु अवसिद्धन्तदोसपरिहरणत्थं अप्पणप्पणियाहिं ओगाहणाहिं ठविज्जंति । आह- कहमणंताणमोरालसरीरीणं 10 असंखेज्जाइं सरीराइं भवंति ? । आयरिय आह- पत्तेयसरीरी असंखेज्जा, तेसिं सरीरा वि तावइया च्चेव, जे पुण साधारणा तेसिं अणंताणं एक्केक्कं सरीरं ति कातुं असंखेज्जा सरीरा भवंति, एवमोरालिया असंखेज्जा बद्धेल्लया । मुक्केल्लया अणंता, कालपरिसंखाणं अणंताणं ओसप्पिणि-उस्सप्पिणीणं समयरासिप्पमाणमेत्ताई, खेत्तपरिसंखाणं अणंताणं लोगप्पमाणमेत्ताणं खंडाणं 15 पदेसरासिप्पमाणमेत्ताई, दव्वतो परिसंखाणं अभवसिद्धियजीवरासीतो अणंतगुणाई। तो किं सिद्धरासिप्पमाणमेत्ताइं होज्ज ?, भण्णति- सिद्धाणं अणंतभागमेत्ताई। आह- तो किं परिवडियसम्मद्दिट्ठिरासिप्पमाणाई होज्ज, तेसिं दोण्ह वि रासीणं मज्झे पढिज्जति त्ति कातुं ? भन्नति-जति तप्पमाणाई होन्ताई तो तेसिं चेव णिद्देसो होतो, तम्हा ण तप्पमाणाइं । तो किं तेसिं हेट्ठा होज्जा ?, भण्णति- कदाइं हेट्ठा कदाइं 20 उवरिं होंति कदाई तुल्लाई, तेण सव्वाघातत्वाद् ण णिच्चकालं तप्पमाणाई ति तीरति वोत्तुं । आह- कहं मुक्काइं अणन्ताई भवंति ओरालियाई, जदि ताव ओरालियाई मुक्काइं ताई जाव अविकलाई ताव घेप्पंति तो तेसिं अणंतकालावत्थाणाभावातो १. कालतो परि जेर सं३ विना ॥ २. खेत्ततो परि जे२ सं३ विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy