SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ३७७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् सुखावसेयैव। तदेतदात्माङ्गुलमिति । [सू० ३३९] से किं तं उस्सेहंगुले ? उस्सेहंगुले → अणेगविहे पण्णत्ते । तंजहा- + परमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा जूया य जवो अट्टगुणविवड्डिया कमसो ॥१९॥ [सू० ३४०] से किं तं परमाणू ? परमाणू दुविहे पण्णत्ते । तंजहासुहुमे य १, वावहारिए य २। . [सू० ३४१] तत्थ णं जे से सुहुमे से ठप्पे । [सू० ३४२] से किं तं वावहारिए ? वावहारिए- अणंताणं 10 सुहुमपरमाणुपोग्गलाणं समुदयसमितिसमागमेणं से एगे वावहारिए परमाणुपोग्गले निप्पजति । [सू० ३४३] [१] से णं भंते ! असिधारं वा खुरधारं वा ओगाहेजा? हंता ओगाहेज्जा। सेणं तत्थ छिज्जेज वा भिज्जेज वा? नो इणढे समझे, नो खलु तत्थ सत्थं कमति । 15 [२] से णं भंते ! अगणिकायस्स मज्झमझेणं वीतीवदेजा ? हंता वितीवदेजा। से णं तत्थ डहेजा ? नो तिणढे समढे, णो खलु तत्थ सत्थं कमति । [३] से णं भंते ! पुक्खलसंवट्टयस्स महामेहस्स मज्झंमज्झेणं वीतीवदेजा? हंता वीतीवदेजा। से णं तत्थ उदउल्ले सिया ? नो तिणढे 20 समढे, णो खलु तत्थ सत्थं कमति । [४] से णं भंते ! गंगाए महाणईए पडिसोयं हव्वमागच्छेजा ? हंता हव्वमागच्छेजा। से णं तत्थ विणिघायमावजेजा ? नो तिणढे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy