SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ५९४ अनुयोगद्वारसूत्रम् [ सू० ५३४-५९२] ५९४ जाव से तं आगमतो दव्वज्झयणे।। [सू० ५४०] से किं तं णोआगमतो दव्वज्झयणे ? णोआगमतो दव्वज्झयणे तिविहे पण्णत्ते । तंजहा-जाणयसरीरदव्वज्झयणे भवियसरीरदव्वज्झयणे जाणयसरीर-भवियसरीरवतिरित्ते दव्वज्झयणे। [सू० ५४१] से किं तं जाणगसरीरदव्वज्झयणे ? 5 जाणगसरीरदव्वज्झयणे- अज्झयणपयत्थाहिगारजाणयस्सनं सरीरयं ववगत-चुत-चइय-चत्तदेहं जाव अहो ! णं इमेणं सरीरसमुस्सएणं अज्झयणे त्ति पदं आघवियं जाव उवदंसियं ति, जहा को दिटुंतो ? अयं घयकुंभे आसी, अयं महुकुंभे आसी। सेतं जाणयसरीरदव्वज्झयणे। [सू० ५४२] से किं तं भवियसरीरदव्वज्झयणे ? 10 भवियसरीरदव्वज्झयणे- जे जीवे जोणीजम्मणनिक्खंते इमेणं चेव । आदत्तएणं सरीरसमुस्सएणं जिणदिट्टेणं भावेणं अज्झयणे त्ति पयं । सेयकाले सिक्खिस्सति ण ताव सिक्खति, जहा को दिटुंतो ? अयं घयकुंभे भविस्सति, अयं महुकुंभे भविस्सति । सेतं भवियसरीरदव्वज्झयणे। [सू० ५४३] से किं तं जाणयसरीर-भवियसरीरवइरित्ते दव्वज्झयणे? जाणयसरीर-भवियसरीरवइरित्ते दव्वज्झयणे-पत्तयपोत्थयलिहियं । सेतं जाणयसरीरभवियसरीरवइरित्ते दव्वज्झयणे । सेतं णोआगमओ दव्वज्झयणे । से तं दव्वज्झयणे।। [सू० ५४४] से किं तं भावज्झयणे ? भावज्झयणे दुविहे 20 पण्णत्ते । तंजहा-आगमतो य णोआगमतो य ।। सू० ५४५] से किं तं आगमतो भावज्झयणे ? आगमतो 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy