SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ६१६ अनुयोगद्वारसूत्रम् [ सू० ६०१-६०५] मूढनइयं सुयं कालियं तु न नया समोयरंति इहं । .. अपुहत्ते समोयारो नत्थि पुहत्ते समोयारो ॥१॥ [आवश्यकनि०७६२] इत्यादि। तथा कस्य व्यवहारादेः किं सामायिकमनुमतमित्यभिधानीयम्, भणिष्यति चतवसंजमो अणुमओ निगंथं पवयणं च ववहारो। .. सद्दुज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥१॥ [आवश्यकनि०७८९] त्ति । 5 किं सामायिकमित्यत्र प्रत्युत्तरयिष्यति- जीवो गुणपडिवण्णो णयस्स दव्वट्ठियस्स सामइय [आवश्यक नि०७९२]मित्यादि । कतिविधं तदित्यत्र निर्वचनयिष्यति- सामाइयं च तिविहं संमत्त सुयं तहा चरित्तं चे[आवश्यकनि० ७९६] त्यादि । कस्य सामायिकमित्यत्राभिधास्यति- जस्स सामाणिओ अप्पा [आवश्यकनि० ७९७] इत्यादि । क्व सामायिकमित्येतदपि खेत्तदिसकालगइभवियसण्णिउस्सासदिट्ठिमाहारे 10 [आवश्यकनि०८०४] इत्यादिना द्वारकलापेन निरूपयिष्यति। केषु सामायिकमित्यत्रोत्तरं सर्वद्रव्येषु, तथाहि सव्वगयं सम्मत्तं सुए चरित्ते न पज्जवा सव्वे । देसविरई पडुच्चा दुण्हवि पडिसेहणं कुज्जा ॥१॥ [आवश्यकनि०८३०] इति दर्शयिष्यति । 15 कथं सामायिकमवाप्यत इत्यत्र माणुस्स खेत्त जाई कुलरूवारोग्ग आउयं बुद्धी [आवश्यकनि०८३१] त्यादि प्रतिपादयिष्यति । कियच्चिरं कालं तद्भवतीति चिन्तायामभिधास्यति - सम्मत्तस्स सुयस्स य छावट्ठि सागरोवमाइं ठिती।। सेसाण पुवकोडी देसूणा होइ उक्कोसा ॥१॥ [आवश्यकनि०८४९] इति । " कइ त्ति कियन्त: सामायिकस्य युगपत् प्रतिपद्यमानका: पूर्वप्रतिपन्ना वा लभ्यन्ते इति वक्तव्यम्, भणिष्यति च सम्मत्त-देसविरया पलियस्स असंखभागमेत्ता उ [आवश्यकनि०८५०] इत्यादि । सहान्तरेण वर्तत इति सान्तरमिति विचारणायां निर्णेष्यति 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy