SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ६१७ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-म‍ - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् कालमणंतं च सुए अद्धापरियट्टओ य देसूणो । 5 आसायणबहुलाणं उक्कोसं अंतरं होई || १ || [ आवश्यकनि०८५३] त्ति । अविरहितं निरन्तरं कियन्तं कालं सामायिक प्रतिपत्तारो लभ्यन्त इत्यत्रावेदयिष्यति सम्मसुयअगारीणं आवलियअसंखभागमेत्ता उ । अट्ठ समया चरित्ते सव्वेसु जहण्ण दो समया ॥१॥ कियतो भवान् उत्कृष्टतस्तदवाप्यत इत्यत्र प्रतिवचनं दास्यति - सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता उ । 卐 अट्ठ भवा उ चरित्ते अनंतकालं च सुयसमए || १|| [ आवश्यकनि०८५६] त्ति । आकर्षणमाकर्षः एकस्मिन्नानाभवेषु वा पुनः पुनः सामायिकस्य ग्रहणानि प्रतिपत्तय इति वाच्यम्, तच्च वक्ष्यति [ आवश्यकनि०८५४] इत्यादि । - तिण्ह सहस्सपुहत्तं सयपुहत्तं च होइ विरई । एगभवे आगरिसा एवइया होंति नायव्वा ॥ १॥ तिण्ह सहस्समसंखा सहसपुहत्तं च होइ विरईए । नाणभवे आगरिसा एवइया हुंति नायव्वा 11211 [आवश्यकनि०८५७,८५८] इति । फासणत्ति कियत् क्षेत्रं सामायिकवन्तः स्पृशन्तीत्यभिधानीयम्, तच्चैवम्सम्मत्तचरणसहिया सव्वं लोगं फुसे निरवसेसं । 5 सत्त य चउदसभाए पंच य सुयदेसविरईए || १|| [आवश्यकनि०८५९] इत्यादि । निश्चिता उक्तिर्निरुक्तिर्वक्तव्या, तत्र च - सम्मद्दिट्ठि अमोहो सोही सब्भाव दंसणं बोही । अविवज्जओ सुदिट्ठि त्ति एवमाई निरु || १|| Jain Education International [आवश्यकनि०८६१] इत्यादि वक्ष्यति । एवं तावद्गाथाद्वयसंक्षेपार्थः । विस्तरार्थस्त्वावश्यकनिर्युक्ति- टीकाभ्यामवसेय For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy