SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० ४७६] ५३२ से पदेसे य से से पदेसे अहम्मे, आगासे य से पदेसे य से से पदेसे आगासे, जीवे य से पदेसे य से से पदेसे नोजीवे, खंधे य से पदेसे य से से पदेसे नोखंधे । एवं वयंतं संपयं समभिरूढं एवंभूओ भणइजं जं भणसि तं तं सव्वं कसिणं पडिपुण्णं निरवसेसं एगगहणगहितं, देसे वि मे अवत्थू पदेसे वि मे अवत्थू । सेतं पदेसदिटुंतेणं । सेतं 5 णयप्पमाणे। [चू० ४७६] से किं तं पदेसदिटुंते ? इत्यादि । णेगम-संगह-ववहारुज्जुसुतो य सुत्तसिद्धा कंठा । रिजुसुत्तोवरि शब्द आह- सियसद्दस्स अणेगत्थाभिधाइत्तणतो अनिश्चितः प्रदेश: प्राप्नोतीत्यर्थः, तस्माद् भजनेति न वक्तव्यम् । धम्मे पदेसे त्ति धर्मात्मकः प्रदेश:, स च प्रदेशः धर्मः, नियमात् धर्मास्तिकाय इत्यर्थः । एवमधम्मा- 10 ऽऽगासेसु वि । जीवात्मकः प्रदेशो भवति स च प्रदेशो णोजीवो त्ति, भिण्णमणेगजीवदव्वत्तणतो । एवं पुग्गलदव्वेसु वि । शब्दस्योपरि समभिरूढ आह- धम्मे पदेसे त्ति इध वाक्ये समासद्वयसम्भवो भवति, एत्थ जति तप्पुरिसेणं भणसि तो भणसु धम्मे पदेसो धम्मप्पदेसो, यथा वने हस्ती वनहस्ती, तीर्थे काक: तीर्थकाकः, अह कर्मधारकेण भणसि तो जधा श्वेत: पट: श्वेतपट: एवं विसेसेंतो 15 भणाहि त्ति । एवंभूय आह- सव्वादिया चतुरो एगट्ठा, अहवा सव्वसद्देणं सव्वं एव वत्थु देश-प्रदेशकल्पनावर्जितं कसिणं भण्णति, तदेवाऽऽत्मस्वरूपेण प्रतिपूर्ण भवति, तदेवैकत्वाद् निरवयवं परिगृह्यते । एगगहणगहियं ति एगाभिधानं भण्णति, नानाभिधानं नेच्छतीत्यर्थः । सेसं कंठं । हा० ४७६] से किं तमित्यादि । अथ किं तत् प्रदेशदृष्टान्तेन ? प्रकृष्टो 20 देश: प्रदेशः, निर्विभागो भाग इत्यर्थः, स एव दृष्टान्तः, तेन नयमतानि चिन्त्यन्तेता नैगमो भणति-षण्णां प्रदेशः, तद्यथा- धर्मप्रदेशः, अ धर्मशब्देन धर्मास्तिकायः परिगृह्यते, तस्य प्रदेशो धर्मप्रदेश:, एवमधर्मादिष्वपि योज्यम्, यावद् देशप्रदेश इत्यत्र देशो व्यादिविभागस्तस्य प्रदेश इति, सर्वत्र षष्ठीतत्पुरुषसमास:, स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy