SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० ५९३ - ६०० ] ६०४ विवक्षितश्रुतयुक्तत्वेन तथैवावतिष्ठन्ते, परं च शिष्यवर्गं दीपयन्ति श्रुतसम्पदं लम्भयन्ति । अत्र च नोआगमतो भावाक्षीणता श्रुतदायकाचार्यो पयोगस्याऽऽगमत्वाद् वाक्काययोगयोश्चानागमत्वाद् नोशब्दस्य च मिश्रवचनत्वाद् भावनीयेति वृद्धा व्याचक्षते इति गाथार्थः । अथाऽऽयनिक्षेपं कर्तुमाह- से किं तं आये इत्यादि । आयः प्राप्तिर्लाभ 5 इत्यनर्थान्तरम् । अस्यापि नामादिभेदभिन्नस्य विचारः सूत्रसिद्ध एव, यावत् से किं तं अचित्ते ? अचित्ते सुवण्णेत्यादि, लौकिकोऽचित्तस्य सुवर्णादेरायो मन्तव्यः, तत्र सुवर्णादीनि प्रतीतानि, सिल त्ति शिला मुक्ता-शैल- राजपट्टादीनाम्, रक्तरत्नानि पद्मरागरत्नानि, संतसावएज्जस्स त्ति सद् विद्यमानं स्वापतेयं द्रव्यं तस्याऽऽयः, समाभरिया-ऽऽउज्जालंकियाणं ति आ (समा) भरितानां सुवर्णसङ्कलिकादिभूषितानाम् 10 आतोद्यैर्झल्लरीप्रमुखैरलङ्कृतानाम् । अथ क्षपणानिक्षेपं विवक्षुराह से किं तं झवणा इत्यादि । क्षपणा अपचयो निर्जरा इति पर्यायाः । शेषं सूत्रसिद्धमेव, यावदोघनिष्पन्नो निक्षेपः समाप्तः । सर्वत्र चेह भावे विचार्येऽध्ययनमेव योजनीयम् । [सू० ५९३] से किं तं नामनिप्फण्णे ? नामनिप्फण्णे सामाइए। 15 से समासओ चउव्विहे पण्णत्ते । तंजहा - णामसामाइए ठवणासामाइए दव्वसामाइए भावसामाइए । [सू० ५९४] णाम-ठवणाओ पुव्वभणियाओ । [सू० ५९५] दव्वसामाइए वि तहेव, जाव से तं भवियसरीरदव्वसामाइए । [सू० ५९६] से किं तं जाणयसरीर - भवियसरीरवइरित्ते जाणयसरीरभवियसरीरवइरित्ते दव्वसामाइए ? दव्वसामाइए पत्तय-पोत्थयलिहियं । सेतं जाणयसरीर - भवियसरीरवइरित्ते दव्वसामाइए । सेतं णोआगमतो दव्वसामाइए । सेतं दव्वसामाइए । Jain Education International For Private & Personal Use Only 20 www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy