SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ५६१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविरविती-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् जुत्तासंखेजयं होइ, अहवा जहन्नयं असंखेजासंखेजयं रूवूणं उक्कोसयं जुत्तासंखेजयं होति । __[सू० ५१३] जहण्णयं असंखेजासंखेजयं केत्तियं होइ ? जहन्नएणं जुत्तासंखेजएणं आवलिया गुणिया अण्णमण्णब्भासो पडिपुण्णो 5 जहण्णयं असंखेजासंखेजयं होई, अहवा उक्कोसए जुत्तासंखेजए रूवं पक्खित्तं जहण्णयं असंखेजासंखेजयं होति, तेण परं अजहण्णमणुक्कोसयाइं ठाणाई जाव उक्कोसयं असंखेजासंखेजयं ण पावति । [सू० ५१४] उक्कोसयं असंखेजासंखेजयं केत्तियं होति ? जहण्णयं 10 असंखेज्जासंखेजयं जहण्णयअसंखेजासंखेजयमेत्ताणं रासीणं अण्णमण्णब्भासो रूवूणो उक्कोसयं असंखेजासंखेजयं होई, अहवा जहण्णयं परित्ताणंतयं रूवूणं उक्कोसयं असंखेजासंखेजयं होति । - [चू० ५०९-५१४] इदाणिं णवविधमसंखेज्जयं भण्णति- एवामेव उक्कोसए इत्यादि सुत्तं । असंखेज्जगे वि परूविज्जमाणे- एवामेव अणवट्ठियादिपल्लदीवुद्धारएण 15 उक्कोसगसंखेज्जगमाणिते एगं सरिसवरूवं पक्खित्तं ताहे जहण्णगं परित्तअसंखेज्जगं भवति । . तेण परं इत्यादि सुत्तं । एवं असंखेज्जगस्स अजहण्णमणुक्कोसट्ठाणा णेया, जाव इत्यादि सुत्तं । ___सीसो पुच्छति - उक्कोसगं इत्यादि सुत्तं । गुरू आह- जहण्णगं 20 परित्तअसंखेज्जगं ति, अस्य व्याख्या- तं जहण्णगं परित्तासंखेज्जगं विरल्लियं ठविज्जति, तस्स विरल्लियट्ठावितस्स एक्केक्के सरिसवठ्ठाणे जहण्णपरित्तासंखेज्जगमेत्तो रासी दायव्वो, ततो तेसिं जहण्णपरित्तासंखेज्जमेत्ताणं रासीणं अण्णमण्णब्भासो त्ति गुणणा कज्जति, गुणिते जो रासी जातो सो रूवूणो त्ति रूवं पाडिज्जति, तम्मि पाडिते उक्कोसगं परित्तासंखेज्जगं होति । एत्थ दिद्रुतो- जहन्नगं परित्तासंखेज्जगं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy