SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ___ अनुयोगद्वारसूत्रम् [ सू० ४२६] ४९२ असंखेज्जा० कालतो तहल, खेत्ततो असंखेज्जाओ सेढीओ, ताओ णं सेढीतो पतरस्स असंखेज्जतिभागो । तासि णं सेढीणं विक्खंभसूयी अंगुलबितियवग्गमूलं ततियवग्गमूलपडुप्पण्णं, अहवण अंगुलततियवग्गमूलघणप्पमाणमेत्तातो सेढीतो तहेव, अंगुलविक्खंभखेत्तवत्तिणो सेढिरासिस्स पढमवग्गमूलं बितिय-ततिय-चउत्थ जाव असंखेज्जइमं ति, तेसिं पि 5 जं बितियं वग्गमूलं तं ततियवग्गमूलसेढिप्पदेसरासिणा गुणिज्जति, गुणिते जं होति तत्तियाओ सेढीओ विष्कंभसूयी भवति, ततियस्स वा वग्गमूलस्स जो घणो एवतियाओ वा सेढीओ विष्कंभसूयी । णिदरिसणं तहेव बेछप्पण्णसतमंगुलं, तस्स पढमवग्गमूलं सोलस, बितियं चत्तारि, ततियं दोण्णि, बितियं ततिएण गुणितं अट्ठ भवंति, ततियं बितिएण गुणियं ते चेव अट्ठ, ततियस्स वि घणो सो वि ते चेव अट्ठ, एवमेते सब्भावतो 10 असंखेज्जा रासी दट्ठव्वा। एवमेतं वेमाणियप्पमाणं णेरयियप्पमाणातो असंखेज्जगुणहीणं भवति । किं कारणं ? जेण महाडंडए वेमाणिया णेरइएहितो असंखेज्जगुणहीणा चेव पढिज्जंति, एतेहिंतो य णेरइया असंखेज्जगुणब्भतिय त्ति । जमिहं समयविरुद्धं, बद्धं बुद्धिविकलेण होज्जाहि ।। तं जिणवयणविहण्णू, खमिऊणं मे पसोहिंतु ॥१॥ 15 ॥ सरीरपदस्स चुण्णी जिणभद्दखमासमणकिती समत्ता ॥छ। . [हा० ४२६] वेमाणिय इत्यादि वेमाणियाणं वेउव्विया बद्धेल्लया असंखेजा कालओ तहेव, खेत्तओ असंखेजाओ सेढीओ, ताओ णं सेढीओ पतरस्स असंखेजतिभागो, तासि णं सेढीणं विक्खंभसूई अंगुलबितियवग्गमूलं तइयवग्गमूलपडुप्पण्णं, अहवणं अंगुलतइयवग्गमूलघणप्पमाणमेत्ताओ सेढीओ 20 तहेव, अंगुलविक्खंभखेत्तवत्तिणो सेढिरासिस्स पढमवग्गमूलं बितिय-तइय-चउत्थ जाव असंखेजाइं ति, तेसिं पि जं बितियं वग्गमूलं तं तइयवग्गमूलसेढिपदेसरासिणा गुणिज्जति, गुणिते जं होइ तत्तियाओ सेढीओ विक्खंभसूई भवति, तइयस्स वा १. सूयी भवति अंगुल जे२ विना ॥ २. "विहिण्णू जे२ विना ॥ ३. पसाधेतुं जे२ ॥ ४. अहवाअण्णं प्र० ॥ ५. तइयवग्गस्य वा वग्गस्स जो घणो प्र० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy