SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ४९१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् हे० ४२५] ज्योतिष्कसूत्रेऽपि तासि णं सेढीणं विक्खंभसूई स्वयमेव दृश्येति वाक्यशेषोऽवसेयः, सा च व्यन्तरविष्कम्भसूचे: सङ्ख्येयगुणा द्रष्टव्या, व्यन्तरेभ्यो ज्योतिष्काणां सङ्ख्येयगुणत्वेन महादण्डके पठितत्वात् । इहापि च प्रतरापहारक्षेत्रस्य तत्क्षेत्रादमीषां सङ्ख्येयगुणहीनस्याभिधानात्, यदाह- बेछप्पन्गुलसयवग्गपलिभागो 5 त्ति षट्पञ्चाशदधिकाङ्गुलशतद्वयवर्गरूपं प्रतिभागं प्रतरस्यांशं यद्ये कैको ज्योतिष्कोऽपहरति तदाऽमी सर्वं प्रतरमपहरन्ति, प्रत्येकं स्थाप्यमाना वा तावति प्रतिभागे सर्वं प्रतरं पूरयन्ति, व्यन्तरेभ्य एते सङ्ख्येयगुणत्वाद् बहवः, ततो व्यन्तरोक्तप्रतरप्रतिभागक्षेत्रखण्डाद् यथोक्तरूपतया सङ्ख्येयगुणहीनेन स्वल्पेनापि क्षेत्रखण्डेन प्रतरमेतेऽपहरन्ति पूरयन्ति वा इति भावः । 10 [सू० ४२६] [१] वेमाणियाणं भंते ! केवतिया ओरालियसरीरा पन्नत्ता ? गोयमा ! जहा नेरइयाणं तहा भाणियव्वा । [२] वेमाणियाणं भंते ! केवइया वेउब्वियसरीरा पण्णत्ता ? गो० ! दुविहा पं० । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा, असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति 15 कालओ, खेत्तओ असंखेजाओ सेढीओ पयरस्स असंखेजइभागो, तासि णं सेढीणं विक्खंभसूई अंगुलबितियवग्गमूलं ततियवग्गमूलपडुप्पण्णं, अहवणं अंगुलततियवग्गमूलघणप्पमाणमेत्ताओ सेढीओ। मुक्केल्लया जहा ओहिया ओरालियाणं। [३] आहारयसरीरा जहा नेरइयाणं । 20 [४] तेयग-कम्मगसरीरा जहा एएसिं चेव वेउब्वियसरीरा तहा भाणियव्वा । सेतं सुहुमे खेत्तपलिओवमे । सेतं खेत्तपलिओवमे । सेतं पलिओवमे । सेतं विभागणिप्फण्णे । सेतं कालप्पमाणे । [चू० ४२६] वेमाणिय इत्यादि । वेमाणियाणं वेउब्विया बद्धेल्लया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy