SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ४९३ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-‍ - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् वग्गमूलस्स जो घणो एवतियाओ वा [सेढीओ] विक्खंभसूई । णिदरिसणं तहेव, बेछप्पण्णसतमंगुलं तस्स पढमवग्गमूलं सोलस, बितियं चत्तारि, तइयं दोण्णि, बितियं तएण गुणितं अट्ठ भवंति, तइयं बितिएण गुणितं तं चेव अट्ठ, तइयस्स वि घणो सोविते व अट्ठ, एवमेते सब्भावओ असंखेज्जा रासी दट्ठव्वा, एवमेतं वेमाणियप्पमाणं 5 रइयप्पमाणाओ असंखेज्जगुणहीणं भवति, किं कारणं ? जेण महादंड वेमाणिया रइएहिंतो असंखेज्जगुणहीणा चेव [ पढिज्जं ]ति, एते हिंतो य णेरइया असंखेज्जगुणब्भअि त् । जहिं समयविरुद्धं बद्धं बुद्धिविकलेण होज्जाहि । तं णिवयणविहन्नू खमऊणं मे पसोर्हेतु ||१|| 10 ॥ सरीरपदस्स चुण्णी जिणभद्दखमासमणकता (ती) सम्मत्ता ॥ सेत्तं कालप्पमाणे त्ति । उक्तं कालप्रमाणम् । [हे० ४२६] वैमानिकसूत्रेऽपीत्थमेव, नवरं वैमानिका: प्रज्ञापनायां भवनपतिनारक- व्यन्तर-ज्योतिष्केभ्यः प्रत्येकं सर्वेभ्योऽप्यसङ्ख्येयगुणहीनाः पठ्यन्ते, अतो विष्कम्भसूच्यां विशेष:, तमाह- तासि णं सेढीणमित्यादि, तासां श्रेणीनां 15 विष्कम्भसूचिरङ्गुलस्य द्वितीयवर्गमूलं तृतीयवर्गमूलेन गुणितम् । इदमुक्तं भवतिअङ्गुलप्रमाणे प्रतरक्षेत्रे सद्भावतोऽसङ्खयेया अपि कल्पनया द्वे शते षट्पञ्चाशदधिके श्रेणीनां भवतः २५६, अत्र प्रथमं वर्गमूलम् १६, द्वितीयम् ४, तृतीयम् २, तत्र द्वितीयं वर्गमूलं चतुष्टयलक्षणं तृतीयेन द्विकलक्षणेन गुणितं जाता अष्टौ एवमेताः सद्भूततयाऽसङ्ख्येयाः कल्पनया त्वष्टौ श्रेणयो विस्तरसूचिरिह गृह्यते, अहवणमित्यादि, 20 अथवा अङ्गुलतृतीयवर्गमूलस्य द्विकलक्षणस्य यो घनः अष्टौ, एतावत्यः श्रेणयोऽत्र विष्कम्भसूच्यां गृह्यन्ते इति स एवार्थः । तदेवं नारकादिसूचिभ्य एषाऽसङ्ख्येयगुणहीना मन्तव्या, शेषं सुखोन्नेयं यावत् सेत्तं खेत्तपलिओवमे त्ति। तदेवं समयावलियमुहुत्तेत्यादिगाथानिर्दिष्टास्तदुपलक्षिताश्चान्येऽप्युच्छ्वासादयो व्याख्याताः कालविभागाः, अत आह- सेत्तं विभागणिप्फण्णे ति । एवं च समर्थितं १. ( भवनपत्यादिसूचिभ्यः ) ? || १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy