SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० ६०६ ] नाणाहीणं सव्वं नाणनओ भणइ किं व किरियाए ? | किरिया चरणनओ तदुभयगाहो य सम्मत्तं ॥ १॥ [विशेषावश्यकभा० ३५९१] तस्माद्भावसाधुः सर्वैरपि नयैरिष्यत एव स च ज्ञान - क्रियायुक्त एवेत्यतो व्यवस्थितमिदं तत् सर्वनयविशुद्धं यच्चरण- - गुणव्यवस्थितः साधुरिति । तदेवं 5 समर्थितं नयद्वारम्, तत्समर्थने च समर्थितानि चत्वार्यप्युपक्रमादीनि द्वाराणि, तत्समर्थ चानुयोगद्वारशास्त्रं समाप्तम् ॥ प्रायोऽन्यशास्त्रदृष्टः सर्वोऽप्यर्थो मयाऽत्र संरचितः । न पुनः स्वमनीषिकया तथापि यत् किञ्चिदिह वितथम् ||१|| सूत्रमतिलङ्घय लिखितं तच्छोध्यं मय्यनुग्रहं कृत्वा । परकीयदोष- गुणयोस्त्यागोपादानविधिकुशलैः ||२|| छद्मस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य ? | सद्बुद्धिविरहितानां विशेषतो मद्विधासुमताम् ||३॥ कृत्वा यद् वृत्तिमिमां पुण्यं समुपार्जितं मया तेन । मुक्तिमचिरेण लभतां क्षपितरजाः सर्वभव्यजनः ॥४॥ श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः । विश्वप्रसाधितविकल्पितवस्तुरुच्चैश्छायाश्रितप्रचुरनिर्वृतभव्यजन्तुः ॥५॥ ज्ञानादिकुसुमनिचितः फलितः श्रीमन्मुनीन्द्रफलवृन्दैः । कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामास्ति || ६ || युग्मम् । एतस्मिन् गुणरत्नरोहणगिरिर्गाम्भीर्यपाथोनिधिस्तुङ्गत्वानुकृतक्षमाधरपतिः सौम्यत्वतारापतिः । Jain Education International For Private & Personal Use Only ६४२ 10 15 20 www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy